| Singular | Dual | Plural |
Nominativo |
कृतकृत्यम्
kṛtakṛtyam
|
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्यानि
kṛtakṛtyāni
|
Vocativo |
कृतकृत्य
kṛtakṛtya
|
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्यानि
kṛtakṛtyāni
|
Acusativo |
कृतकृत्यम्
kṛtakṛtyam
|
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्यानि
kṛtakṛtyāni
|
Instrumental |
कृतकृत्येन
kṛtakṛtyena
|
कृतकृत्याभ्याम्
kṛtakṛtyābhyām
|
कृतकृत्यैः
kṛtakṛtyaiḥ
|
Dativo |
कृतकृत्याय
kṛtakṛtyāya
|
कृतकृत्याभ्याम्
kṛtakṛtyābhyām
|
कृतकृत्येभ्यः
kṛtakṛtyebhyaḥ
|
Ablativo |
कृतकृत्यात्
kṛtakṛtyāt
|
कृतकृत्याभ्याम्
kṛtakṛtyābhyām
|
कृतकृत्येभ्यः
kṛtakṛtyebhyaḥ
|
Genitivo |
कृतकृत्यस्य
kṛtakṛtyasya
|
कृतकृत्ययोः
kṛtakṛtyayoḥ
|
कृतकृत्यानाम्
kṛtakṛtyānām
|
Locativo |
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्ययोः
kṛtakṛtyayoḥ
|
कृतकृत्येषु
kṛtakṛtyeṣu
|