| Singular | Dual | Plural |
Nominative |
कृतकृत्या
kṛtakṛtyā
|
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्याः
kṛtakṛtyāḥ
|
Vocative |
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्याः
kṛtakṛtyāḥ
|
Accusative |
कृतकृत्याम्
kṛtakṛtyām
|
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्याः
kṛtakṛtyāḥ
|
Instrumental |
कृतकृत्यया
kṛtakṛtyayā
|
कृतकृत्याभ्याम्
kṛtakṛtyābhyām
|
कृतकृत्याभिः
kṛtakṛtyābhiḥ
|
Dative |
कृतकृत्यायै
kṛtakṛtyāyai
|
कृतकृत्याभ्याम्
kṛtakṛtyābhyām
|
कृतकृत्याभ्यः
kṛtakṛtyābhyaḥ
|
Ablative |
कृतकृत्यायाः
kṛtakṛtyāyāḥ
|
कृतकृत्याभ्याम्
kṛtakṛtyābhyām
|
कृतकृत्याभ्यः
kṛtakṛtyābhyaḥ
|
Genitive |
कृतकृत्यायाः
kṛtakṛtyāyāḥ
|
कृतकृत्ययोः
kṛtakṛtyayoḥ
|
कृतकृत्यानाम्
kṛtakṛtyānām
|
Locative |
कृतकृत्यायाम्
kṛtakṛtyāyām
|
कृतकृत्ययोः
kṛtakṛtyayoḥ
|
कृतकृत्यासु
kṛtakṛtyāsu
|