Sanskrit tools

Sanskrit declension


Declension of कृतकृत्या kṛtakṛtyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकृत्या kṛtakṛtyā
कृतकृत्ये kṛtakṛtye
कृतकृत्याः kṛtakṛtyāḥ
Vocative कृतकृत्ये kṛtakṛtye
कृतकृत्ये kṛtakṛtye
कृतकृत्याः kṛtakṛtyāḥ
Accusative कृतकृत्याम् kṛtakṛtyām
कृतकृत्ये kṛtakṛtye
कृतकृत्याः kṛtakṛtyāḥ
Instrumental कृतकृत्यया kṛtakṛtyayā
कृतकृत्याभ्याम् kṛtakṛtyābhyām
कृतकृत्याभिः kṛtakṛtyābhiḥ
Dative कृतकृत्यायै kṛtakṛtyāyai
कृतकृत्याभ्याम् kṛtakṛtyābhyām
कृतकृत्याभ्यः kṛtakṛtyābhyaḥ
Ablative कृतकृत्यायाः kṛtakṛtyāyāḥ
कृतकृत्याभ्याम् kṛtakṛtyābhyām
कृतकृत्याभ्यः kṛtakṛtyābhyaḥ
Genitive कृतकृत्यायाः kṛtakṛtyāyāḥ
कृतकृत्ययोः kṛtakṛtyayoḥ
कृतकृत्यानाम् kṛtakṛtyānām
Locative कृतकृत्यायाम् kṛtakṛtyāyām
कृतकृत्ययोः kṛtakṛtyayoḥ
कृतकृत्यासु kṛtakṛtyāsu