| Singular | Dual | Plural |
Nominativo |
कृतकृत्या
kṛtakṛtyā
|
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्याः
kṛtakṛtyāḥ
|
Vocativo |
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्याः
kṛtakṛtyāḥ
|
Acusativo |
कृतकृत्याम्
kṛtakṛtyām
|
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्याः
kṛtakṛtyāḥ
|
Instrumental |
कृतकृत्यया
kṛtakṛtyayā
|
कृतकृत्याभ्याम्
kṛtakṛtyābhyām
|
कृतकृत्याभिः
kṛtakṛtyābhiḥ
|
Dativo |
कृतकृत्यायै
kṛtakṛtyāyai
|
कृतकृत्याभ्याम्
kṛtakṛtyābhyām
|
कृतकृत्याभ्यः
kṛtakṛtyābhyaḥ
|
Ablativo |
कृतकृत्यायाः
kṛtakṛtyāyāḥ
|
कृतकृत्याभ्याम्
kṛtakṛtyābhyām
|
कृतकृत्याभ्यः
kṛtakṛtyābhyaḥ
|
Genitivo |
कृतकृत्यायाः
kṛtakṛtyāyāḥ
|
कृतकृत्ययोः
kṛtakṛtyayoḥ
|
कृतकृत्यानाम्
kṛtakṛtyānām
|
Locativo |
कृतकृत्यायाम्
kṛtakṛtyāyām
|
कृतकृत्ययोः
kṛtakṛtyayoḥ
|
कृतकृत्यासु
kṛtakṛtyāsu
|