| Singular | Dual | Plural |
Nominative |
कृतकृत्यता
kṛtakṛtyatā
|
कृतकृत्यते
kṛtakṛtyate
|
कृतकृत्यताः
kṛtakṛtyatāḥ
|
Vocative |
कृतकृत्यते
kṛtakṛtyate
|
कृतकृत्यते
kṛtakṛtyate
|
कृतकृत्यताः
kṛtakṛtyatāḥ
|
Accusative |
कृतकृत्यताम्
kṛtakṛtyatām
|
कृतकृत्यते
kṛtakṛtyate
|
कृतकृत्यताः
kṛtakṛtyatāḥ
|
Instrumental |
कृतकृत्यतया
kṛtakṛtyatayā
|
कृतकृत्यताभ्याम्
kṛtakṛtyatābhyām
|
कृतकृत्यताभिः
kṛtakṛtyatābhiḥ
|
Dative |
कृतकृत्यतायै
kṛtakṛtyatāyai
|
कृतकृत्यताभ्याम्
kṛtakṛtyatābhyām
|
कृतकृत्यताभ्यः
kṛtakṛtyatābhyaḥ
|
Ablative |
कृतकृत्यतायाः
kṛtakṛtyatāyāḥ
|
कृतकृत्यताभ्याम्
kṛtakṛtyatābhyām
|
कृतकृत्यताभ्यः
kṛtakṛtyatābhyaḥ
|
Genitive |
कृतकृत्यतायाः
kṛtakṛtyatāyāḥ
|
कृतकृत्यतयोः
kṛtakṛtyatayoḥ
|
कृतकृत्यतानाम्
kṛtakṛtyatānām
|
Locative |
कृतकृत्यतायाम्
kṛtakṛtyatāyām
|
कृतकृत्यतयोः
kṛtakṛtyatayoḥ
|
कृतकृत्यतासु
kṛtakṛtyatāsu
|