Sanskrit tools

Sanskrit declension


Declension of कृतकृत्यता kṛtakṛtyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकृत्यता kṛtakṛtyatā
कृतकृत्यते kṛtakṛtyate
कृतकृत्यताः kṛtakṛtyatāḥ
Vocative कृतकृत्यते kṛtakṛtyate
कृतकृत्यते kṛtakṛtyate
कृतकृत्यताः kṛtakṛtyatāḥ
Accusative कृतकृत्यताम् kṛtakṛtyatām
कृतकृत्यते kṛtakṛtyate
कृतकृत्यताः kṛtakṛtyatāḥ
Instrumental कृतकृत्यतया kṛtakṛtyatayā
कृतकृत्यताभ्याम् kṛtakṛtyatābhyām
कृतकृत्यताभिः kṛtakṛtyatābhiḥ
Dative कृतकृत्यतायै kṛtakṛtyatāyai
कृतकृत्यताभ्याम् kṛtakṛtyatābhyām
कृतकृत्यताभ्यः kṛtakṛtyatābhyaḥ
Ablative कृतकृत्यतायाः kṛtakṛtyatāyāḥ
कृतकृत्यताभ्याम् kṛtakṛtyatābhyām
कृतकृत्यताभ्यः kṛtakṛtyatābhyaḥ
Genitive कृतकृत्यतायाः kṛtakṛtyatāyāḥ
कृतकृत्यतयोः kṛtakṛtyatayoḥ
कृतकृत्यतानाम् kṛtakṛtyatānām
Locative कृतकृत्यतायाम् kṛtakṛtyatāyām
कृतकृत्यतयोः kṛtakṛtyatayoḥ
कृतकृत्यतासु kṛtakṛtyatāsu