| Singular | Dual | Plural |
Nominativo |
कृतकृत्यता
kṛtakṛtyatā
|
कृतकृत्यते
kṛtakṛtyate
|
कृतकृत्यताः
kṛtakṛtyatāḥ
|
Vocativo |
कृतकृत्यते
kṛtakṛtyate
|
कृतकृत्यते
kṛtakṛtyate
|
कृतकृत्यताः
kṛtakṛtyatāḥ
|
Acusativo |
कृतकृत्यताम्
kṛtakṛtyatām
|
कृतकृत्यते
kṛtakṛtyate
|
कृतकृत्यताः
kṛtakṛtyatāḥ
|
Instrumental |
कृतकृत्यतया
kṛtakṛtyatayā
|
कृतकृत्यताभ्याम्
kṛtakṛtyatābhyām
|
कृतकृत्यताभिः
kṛtakṛtyatābhiḥ
|
Dativo |
कृतकृत्यतायै
kṛtakṛtyatāyai
|
कृतकृत्यताभ्याम्
kṛtakṛtyatābhyām
|
कृतकृत्यताभ्यः
kṛtakṛtyatābhyaḥ
|
Ablativo |
कृतकृत्यतायाः
kṛtakṛtyatāyāḥ
|
कृतकृत्यताभ्याम्
kṛtakṛtyatābhyām
|
कृतकृत्यताभ्यः
kṛtakṛtyatābhyaḥ
|
Genitivo |
कृतकृत्यतायाः
kṛtakṛtyatāyāḥ
|
कृतकृत्यतयोः
kṛtakṛtyatayoḥ
|
कृतकृत्यतानाम्
kṛtakṛtyatānām
|
Locativo |
कृतकृत्यतायाम्
kṛtakṛtyatāyām
|
कृतकृत्यतयोः
kṛtakṛtyatayoḥ
|
कृतकृत्यतासु
kṛtakṛtyatāsu
|