Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतकृत्यता kṛtakṛtyatā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतकृत्यता kṛtakṛtyatā
कृतकृत्यते kṛtakṛtyate
कृतकृत्यताः kṛtakṛtyatāḥ
Vocativo कृतकृत्यते kṛtakṛtyate
कृतकृत्यते kṛtakṛtyate
कृतकृत्यताः kṛtakṛtyatāḥ
Acusativo कृतकृत्यताम् kṛtakṛtyatām
कृतकृत्यते kṛtakṛtyate
कृतकृत्यताः kṛtakṛtyatāḥ
Instrumental कृतकृत्यतया kṛtakṛtyatayā
कृतकृत्यताभ्याम् kṛtakṛtyatābhyām
कृतकृत्यताभिः kṛtakṛtyatābhiḥ
Dativo कृतकृत्यतायै kṛtakṛtyatāyai
कृतकृत्यताभ्याम् kṛtakṛtyatābhyām
कृतकृत्यताभ्यः kṛtakṛtyatābhyaḥ
Ablativo कृतकृत्यतायाः kṛtakṛtyatāyāḥ
कृतकृत्यताभ्याम् kṛtakṛtyatābhyām
कृतकृत्यताभ्यः kṛtakṛtyatābhyaḥ
Genitivo कृतकृत्यतायाः kṛtakṛtyatāyāḥ
कृतकृत्यतयोः kṛtakṛtyatayoḥ
कृतकृत्यतानाम् kṛtakṛtyatānām
Locativo कृतकृत्यतायाम् kṛtakṛtyatāyām
कृतकृत्यतयोः kṛtakṛtyatayoḥ
कृतकृत्यतासु kṛtakṛtyatāsu