Sanskrit tools

Sanskrit declension


Declension of कृतकृत्यभाव kṛtakṛtyabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकृत्यभावः kṛtakṛtyabhāvaḥ
कृतकृत्यभावौ kṛtakṛtyabhāvau
कृतकृत्यभावाः kṛtakṛtyabhāvāḥ
Vocative कृतकृत्यभाव kṛtakṛtyabhāva
कृतकृत्यभावौ kṛtakṛtyabhāvau
कृतकृत्यभावाः kṛtakṛtyabhāvāḥ
Accusative कृतकृत्यभावम् kṛtakṛtyabhāvam
कृतकृत्यभावौ kṛtakṛtyabhāvau
कृतकृत्यभावान् kṛtakṛtyabhāvān
Instrumental कृतकृत्यभावेन kṛtakṛtyabhāvena
कृतकृत्यभावाभ्याम् kṛtakṛtyabhāvābhyām
कृतकृत्यभावैः kṛtakṛtyabhāvaiḥ
Dative कृतकृत्यभावाय kṛtakṛtyabhāvāya
कृतकृत्यभावाभ्याम् kṛtakṛtyabhāvābhyām
कृतकृत्यभावेभ्यः kṛtakṛtyabhāvebhyaḥ
Ablative कृतकृत्यभावात् kṛtakṛtyabhāvāt
कृतकृत्यभावाभ्याम् kṛtakṛtyabhāvābhyām
कृतकृत्यभावेभ्यः kṛtakṛtyabhāvebhyaḥ
Genitive कृतकृत्यभावस्य kṛtakṛtyabhāvasya
कृतकृत्यभावयोः kṛtakṛtyabhāvayoḥ
कृतकृत्यभावानाम् kṛtakṛtyabhāvānām
Locative कृतकृत्यभावे kṛtakṛtyabhāve
कृतकृत्यभावयोः kṛtakṛtyabhāvayoḥ
कृतकृत्यभावेषु kṛtakṛtyabhāveṣu