| Singular | Dual | Plural |
Nominativo |
कृतकृत्यभावः
kṛtakṛtyabhāvaḥ
|
कृतकृत्यभावौ
kṛtakṛtyabhāvau
|
कृतकृत्यभावाः
kṛtakṛtyabhāvāḥ
|
Vocativo |
कृतकृत्यभाव
kṛtakṛtyabhāva
|
कृतकृत्यभावौ
kṛtakṛtyabhāvau
|
कृतकृत्यभावाः
kṛtakṛtyabhāvāḥ
|
Acusativo |
कृतकृत्यभावम्
kṛtakṛtyabhāvam
|
कृतकृत्यभावौ
kṛtakṛtyabhāvau
|
कृतकृत्यभावान्
kṛtakṛtyabhāvān
|
Instrumental |
कृतकृत्यभावेन
kṛtakṛtyabhāvena
|
कृतकृत्यभावाभ्याम्
kṛtakṛtyabhāvābhyām
|
कृतकृत्यभावैः
kṛtakṛtyabhāvaiḥ
|
Dativo |
कृतकृत्यभावाय
kṛtakṛtyabhāvāya
|
कृतकृत्यभावाभ्याम्
kṛtakṛtyabhāvābhyām
|
कृतकृत्यभावेभ्यः
kṛtakṛtyabhāvebhyaḥ
|
Ablativo |
कृतकृत्यभावात्
kṛtakṛtyabhāvāt
|
कृतकृत्यभावाभ्याम्
kṛtakṛtyabhāvābhyām
|
कृतकृत्यभावेभ्यः
kṛtakṛtyabhāvebhyaḥ
|
Genitivo |
कृतकृत्यभावस्य
kṛtakṛtyabhāvasya
|
कृतकृत्यभावयोः
kṛtakṛtyabhāvayoḥ
|
कृतकृत्यभावानाम्
kṛtakṛtyabhāvānām
|
Locativo |
कृतकृत्यभावे
kṛtakṛtyabhāve
|
कृतकृत्यभावयोः
kṛtakṛtyabhāvayoḥ
|
कृतकृत्यभावेषु
kṛtakṛtyabhāveṣu
|