Singular | Dual | Plural | |
Nominative |
कृतकोटिः
kṛtakoṭiḥ |
कृतकोटी
kṛtakoṭī |
कृतकोटयः
kṛtakoṭayaḥ |
Vocative |
कृतकोटे
kṛtakoṭe |
कृतकोटी
kṛtakoṭī |
कृतकोटयः
kṛtakoṭayaḥ |
Accusative |
कृतकोटिम्
kṛtakoṭim |
कृतकोटी
kṛtakoṭī |
कृतकोटीन्
kṛtakoṭīn |
Instrumental |
कृतकोटिना
kṛtakoṭinā |
कृतकोटिभ्याम्
kṛtakoṭibhyām |
कृतकोटिभिः
kṛtakoṭibhiḥ |
Dative |
कृतकोटये
kṛtakoṭaye |
कृतकोटिभ्याम्
kṛtakoṭibhyām |
कृतकोटिभ्यः
kṛtakoṭibhyaḥ |
Ablative |
कृतकोटेः
kṛtakoṭeḥ |
कृतकोटिभ्याम्
kṛtakoṭibhyām |
कृतकोटिभ्यः
kṛtakoṭibhyaḥ |
Genitive |
कृतकोटेः
kṛtakoṭeḥ |
कृतकोट्योः
kṛtakoṭyoḥ |
कृतकोटीनाम्
kṛtakoṭīnām |
Locative |
कृतकोटौ
kṛtakoṭau |
कृतकोट्योः
kṛtakoṭyoḥ |
कृतकोटिषु
kṛtakoṭiṣu |