Sanskrit tools

Sanskrit declension


Declension of कृतकोटि kṛtakoṭi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकोटिः kṛtakoṭiḥ
कृतकोटी kṛtakoṭī
कृतकोटयः kṛtakoṭayaḥ
Vocative कृतकोटे kṛtakoṭe
कृतकोटी kṛtakoṭī
कृतकोटयः kṛtakoṭayaḥ
Accusative कृतकोटिम् kṛtakoṭim
कृतकोटी kṛtakoṭī
कृतकोटीन् kṛtakoṭīn
Instrumental कृतकोटिना kṛtakoṭinā
कृतकोटिभ्याम् kṛtakoṭibhyām
कृतकोटिभिः kṛtakoṭibhiḥ
Dative कृतकोटये kṛtakoṭaye
कृतकोटिभ्याम् kṛtakoṭibhyām
कृतकोटिभ्यः kṛtakoṭibhyaḥ
Ablative कृतकोटेः kṛtakoṭeḥ
कृतकोटिभ्याम् kṛtakoṭibhyām
कृतकोटिभ्यः kṛtakoṭibhyaḥ
Genitive कृतकोटेः kṛtakoṭeḥ
कृतकोट्योः kṛtakoṭyoḥ
कृतकोटीनाम् kṛtakoṭīnām
Locative कृतकोटौ kṛtakoṭau
कृतकोट्योः kṛtakoṭyoḥ
कृतकोटिषु kṛtakoṭiṣu