Singular | Dual | Plural | |
Nominativo |
कृतकोटिः
kṛtakoṭiḥ |
कृतकोटी
kṛtakoṭī |
कृतकोटयः
kṛtakoṭayaḥ |
Vocativo |
कृतकोटे
kṛtakoṭe |
कृतकोटी
kṛtakoṭī |
कृतकोटयः
kṛtakoṭayaḥ |
Acusativo |
कृतकोटिम्
kṛtakoṭim |
कृतकोटी
kṛtakoṭī |
कृतकोटीन्
kṛtakoṭīn |
Instrumental |
कृतकोटिना
kṛtakoṭinā |
कृतकोटिभ्याम्
kṛtakoṭibhyām |
कृतकोटिभिः
kṛtakoṭibhiḥ |
Dativo |
कृतकोटये
kṛtakoṭaye |
कृतकोटिभ्याम्
kṛtakoṭibhyām |
कृतकोटिभ्यः
kṛtakoṭibhyaḥ |
Ablativo |
कृतकोटेः
kṛtakoṭeḥ |
कृतकोटिभ्याम्
kṛtakoṭibhyām |
कृतकोटिभ्यः
kṛtakoṭibhyaḥ |
Genitivo |
कृतकोटेः
kṛtakoṭeḥ |
कृतकोट्योः
kṛtakoṭyoḥ |
कृतकोटीनाम्
kṛtakoṭīnām |
Locativo |
कृतकोटौ
kṛtakoṭau |
कृतकोट्योः
kṛtakoṭyoḥ |
कृतकोटिषु
kṛtakoṭiṣu |