Singular | Dual | Plural | |
Nominative |
कृतकोपा
kṛtakopā |
कृतकोपे
kṛtakope |
कृतकोपाः
kṛtakopāḥ |
Vocative |
कृतकोपे
kṛtakope |
कृतकोपे
kṛtakope |
कृतकोपाः
kṛtakopāḥ |
Accusative |
कृतकोपाम्
kṛtakopām |
कृतकोपे
kṛtakope |
कृतकोपाः
kṛtakopāḥ |
Instrumental |
कृतकोपया
kṛtakopayā |
कृतकोपाभ्याम्
kṛtakopābhyām |
कृतकोपाभिः
kṛtakopābhiḥ |
Dative |
कृतकोपायै
kṛtakopāyai |
कृतकोपाभ्याम्
kṛtakopābhyām |
कृतकोपाभ्यः
kṛtakopābhyaḥ |
Ablative |
कृतकोपायाः
kṛtakopāyāḥ |
कृतकोपाभ्याम्
kṛtakopābhyām |
कृतकोपाभ्यः
kṛtakopābhyaḥ |
Genitive |
कृतकोपायाः
kṛtakopāyāḥ |
कृतकोपयोः
kṛtakopayoḥ |
कृतकोपानाम्
kṛtakopānām |
Locative |
कृतकोपायाम्
kṛtakopāyām |
कृतकोपयोः
kṛtakopayoḥ |
कृतकोपासु
kṛtakopāsu |