Singular | Dual | Plural | |
Nominativo |
कृतकोपा
kṛtakopā |
कृतकोपे
kṛtakope |
कृतकोपाः
kṛtakopāḥ |
Vocativo |
कृतकोपे
kṛtakope |
कृतकोपे
kṛtakope |
कृतकोपाः
kṛtakopāḥ |
Acusativo |
कृतकोपाम्
kṛtakopām |
कृतकोपे
kṛtakope |
कृतकोपाः
kṛtakopāḥ |
Instrumental |
कृतकोपया
kṛtakopayā |
कृतकोपाभ्याम्
kṛtakopābhyām |
कृतकोपाभिः
kṛtakopābhiḥ |
Dativo |
कृतकोपायै
kṛtakopāyai |
कृतकोपाभ्याम्
kṛtakopābhyām |
कृतकोपाभ्यः
kṛtakopābhyaḥ |
Ablativo |
कृतकोपायाः
kṛtakopāyāḥ |
कृतकोपाभ्याम्
kṛtakopābhyām |
कृतकोपाभ्यः
kṛtakopābhyaḥ |
Genitivo |
कृतकोपायाः
kṛtakopāyāḥ |
कृतकोपयोः
kṛtakopayoḥ |
कृतकोपानाम्
kṛtakopānām |
Locativo |
कृतकोपायाम्
kṛtakopāyām |
कृतकोपयोः
kṛtakopayoḥ |
कृतकोपासु
kṛtakopāsu |