Sanskrit tools

Sanskrit declension


Declension of कृतकौतुक kṛtakautuka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकौतुकः kṛtakautukaḥ
कृतकौतुकौ kṛtakautukau
कृतकौतुकाः kṛtakautukāḥ
Vocative कृतकौतुक kṛtakautuka
कृतकौतुकौ kṛtakautukau
कृतकौतुकाः kṛtakautukāḥ
Accusative कृतकौतुकम् kṛtakautukam
कृतकौतुकौ kṛtakautukau
कृतकौतुकान् kṛtakautukān
Instrumental कृतकौतुकेन kṛtakautukena
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकैः kṛtakautukaiḥ
Dative कृतकौतुकाय kṛtakautukāya
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकेभ्यः kṛtakautukebhyaḥ
Ablative कृतकौतुकात् kṛtakautukāt
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकेभ्यः kṛtakautukebhyaḥ
Genitive कृतकौतुकस्य kṛtakautukasya
कृतकौतुकयोः kṛtakautukayoḥ
कृतकौतुकानाम् kṛtakautukānām
Locative कृतकौतुके kṛtakautuke
कृतकौतुकयोः kṛtakautukayoḥ
कृतकौतुकेषु kṛtakautukeṣu