Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतकौतुक kṛtakautuka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतकौतुकः kṛtakautukaḥ
कृतकौतुकौ kṛtakautukau
कृतकौतुकाः kṛtakautukāḥ
Vocativo कृतकौतुक kṛtakautuka
कृतकौतुकौ kṛtakautukau
कृतकौतुकाः kṛtakautukāḥ
Acusativo कृतकौतुकम् kṛtakautukam
कृतकौतुकौ kṛtakautukau
कृतकौतुकान् kṛtakautukān
Instrumental कृतकौतुकेन kṛtakautukena
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकैः kṛtakautukaiḥ
Dativo कृतकौतुकाय kṛtakautukāya
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकेभ्यः kṛtakautukebhyaḥ
Ablativo कृतकौतुकात् kṛtakautukāt
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकेभ्यः kṛtakautukebhyaḥ
Genitivo कृतकौतुकस्य kṛtakautukasya
कृतकौतुकयोः kṛtakautukayoḥ
कृतकौतुकानाम् kṛtakautukānām
Locativo कृतकौतुके kṛtakautuke
कृतकौतुकयोः kṛtakautukayoḥ
कृतकौतुकेषु kṛtakautukeṣu