Sanskrit tools

Sanskrit declension


Declension of कृतकौतुक kṛtakautuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकौतुकम् kṛtakautukam
कृतकौतुके kṛtakautuke
कृतकौतुकानि kṛtakautukāni
Vocative कृतकौतुक kṛtakautuka
कृतकौतुके kṛtakautuke
कृतकौतुकानि kṛtakautukāni
Accusative कृतकौतुकम् kṛtakautukam
कृतकौतुके kṛtakautuke
कृतकौतुकानि kṛtakautukāni
Instrumental कृतकौतुकेन kṛtakautukena
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकैः kṛtakautukaiḥ
Dative कृतकौतुकाय kṛtakautukāya
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकेभ्यः kṛtakautukebhyaḥ
Ablative कृतकौतुकात् kṛtakautukāt
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकेभ्यः kṛtakautukebhyaḥ
Genitive कृतकौतुकस्य kṛtakautukasya
कृतकौतुकयोः kṛtakautukayoḥ
कृतकौतुकानाम् kṛtakautukānām
Locative कृतकौतुके kṛtakautuke
कृतकौतुकयोः kṛtakautukayoḥ
कृतकौतुकेषु kṛtakautukeṣu