Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतकौतुक kṛtakautuka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतकौतुकम् kṛtakautukam
कृतकौतुके kṛtakautuke
कृतकौतुकानि kṛtakautukāni
Vocativo कृतकौतुक kṛtakautuka
कृतकौतुके kṛtakautuke
कृतकौतुकानि kṛtakautukāni
Acusativo कृतकौतुकम् kṛtakautukam
कृतकौतुके kṛtakautuke
कृतकौतुकानि kṛtakautukāni
Instrumental कृतकौतुकेन kṛtakautukena
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकैः kṛtakautukaiḥ
Dativo कृतकौतुकाय kṛtakautukāya
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकेभ्यः kṛtakautukebhyaḥ
Ablativo कृतकौतुकात् kṛtakautukāt
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकेभ्यः kṛtakautukebhyaḥ
Genitivo कृतकौतुकस्य kṛtakautukasya
कृतकौतुकयोः kṛtakautukayoḥ
कृतकौतुकानाम् kṛtakautukānām
Locativo कृतकौतुके kṛtakautuke
कृतकौतुकयोः kṛtakautukayoḥ
कृतकौतुकेषु kṛtakautukeṣu