Sanskrit tools

Sanskrit declension


Declension of कृतक्षणा kṛtakṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतक्षणा kṛtakṣaṇā
कृतक्षणे kṛtakṣaṇe
कृतक्षणाः kṛtakṣaṇāḥ
Vocative कृतक्षणे kṛtakṣaṇe
कृतक्षणे kṛtakṣaṇe
कृतक्षणाः kṛtakṣaṇāḥ
Accusative कृतक्षणाम् kṛtakṣaṇām
कृतक्षणे kṛtakṣaṇe
कृतक्षणाः kṛtakṣaṇāḥ
Instrumental कृतक्षणया kṛtakṣaṇayā
कृतक्षणाभ्याम् kṛtakṣaṇābhyām
कृतक्षणाभिः kṛtakṣaṇābhiḥ
Dative कृतक्षणायै kṛtakṣaṇāyai
कृतक्षणाभ्याम् kṛtakṣaṇābhyām
कृतक्षणाभ्यः kṛtakṣaṇābhyaḥ
Ablative कृतक्षणायाः kṛtakṣaṇāyāḥ
कृतक्षणाभ्याम् kṛtakṣaṇābhyām
कृतक्षणाभ्यः kṛtakṣaṇābhyaḥ
Genitive कृतक्षणायाः kṛtakṣaṇāyāḥ
कृतक्षणयोः kṛtakṣaṇayoḥ
कृतक्षणानाम् kṛtakṣaṇānām
Locative कृतक्षणायाम् kṛtakṣaṇāyām
कृतक्षणयोः kṛtakṣaṇayoḥ
कृतक्षणासु kṛtakṣaṇāsu