| Singular | Dual | Plural |
Nominativo |
कृतक्षणा
kṛtakṣaṇā
|
कृतक्षणे
kṛtakṣaṇe
|
कृतक्षणाः
kṛtakṣaṇāḥ
|
Vocativo |
कृतक्षणे
kṛtakṣaṇe
|
कृतक्षणे
kṛtakṣaṇe
|
कृतक्षणाः
kṛtakṣaṇāḥ
|
Acusativo |
कृतक्षणाम्
kṛtakṣaṇām
|
कृतक्षणे
kṛtakṣaṇe
|
कृतक्षणाः
kṛtakṣaṇāḥ
|
Instrumental |
कृतक्षणया
kṛtakṣaṇayā
|
कृतक्षणाभ्याम्
kṛtakṣaṇābhyām
|
कृतक्षणाभिः
kṛtakṣaṇābhiḥ
|
Dativo |
कृतक्षणायै
kṛtakṣaṇāyai
|
कृतक्षणाभ्याम्
kṛtakṣaṇābhyām
|
कृतक्षणाभ्यः
kṛtakṣaṇābhyaḥ
|
Ablativo |
कृतक्षणायाः
kṛtakṣaṇāyāḥ
|
कृतक्षणाभ्याम्
kṛtakṣaṇābhyām
|
कृतक्षणाभ्यः
kṛtakṣaṇābhyaḥ
|
Genitivo |
कृतक्षणायाः
kṛtakṣaṇāyāḥ
|
कृतक्षणयोः
kṛtakṣaṇayoḥ
|
कृतक्षणानाम्
kṛtakṣaṇānām
|
Locativo |
कृतक्षणायाम्
kṛtakṣaṇāyām
|
कृतक्षणयोः
kṛtakṣaṇayoḥ
|
कृतक्षणासु
kṛtakṣaṇāsu
|