Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतक्षणा kṛtakṣaṇā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतक्षणा kṛtakṣaṇā
कृतक्षणे kṛtakṣaṇe
कृतक्षणाः kṛtakṣaṇāḥ
Vocativo कृतक्षणे kṛtakṣaṇe
कृतक्षणे kṛtakṣaṇe
कृतक्षणाः kṛtakṣaṇāḥ
Acusativo कृतक्षणाम् kṛtakṣaṇām
कृतक्षणे kṛtakṣaṇe
कृतक्षणाः kṛtakṣaṇāḥ
Instrumental कृतक्षणया kṛtakṣaṇayā
कृतक्षणाभ्याम् kṛtakṣaṇābhyām
कृतक्षणाभिः kṛtakṣaṇābhiḥ
Dativo कृतक्षणायै kṛtakṣaṇāyai
कृतक्षणाभ्याम् kṛtakṣaṇābhyām
कृतक्षणाभ्यः kṛtakṣaṇābhyaḥ
Ablativo कृतक्षणायाः kṛtakṣaṇāyāḥ
कृतक्षणाभ्याम् kṛtakṣaṇābhyām
कृतक्षणाभ्यः kṛtakṣaṇābhyaḥ
Genitivo कृतक्षणायाः kṛtakṣaṇāyāḥ
कृतक्षणयोः kṛtakṣaṇayoḥ
कृतक्षणानाम् kṛtakṣaṇānām
Locativo कृतक्षणायाम् kṛtakṣaṇāyām
कृतक्षणयोः kṛtakṣaṇayoḥ
कृतक्षणासु kṛtakṣaṇāsu