| Singular | Dual | Plural |
Nominative |
कृतघातयत्ना
kṛtaghātayatnā
|
कृतघातयत्ने
kṛtaghātayatne
|
कृतघातयत्नाः
kṛtaghātayatnāḥ
|
Vocative |
कृतघातयत्ने
kṛtaghātayatne
|
कृतघातयत्ने
kṛtaghātayatne
|
कृतघातयत्नाः
kṛtaghātayatnāḥ
|
Accusative |
कृतघातयत्नाम्
kṛtaghātayatnām
|
कृतघातयत्ने
kṛtaghātayatne
|
कृतघातयत्नाः
kṛtaghātayatnāḥ
|
Instrumental |
कृतघातयत्नया
kṛtaghātayatnayā
|
कृतघातयत्नाभ्याम्
kṛtaghātayatnābhyām
|
कृतघातयत्नाभिः
kṛtaghātayatnābhiḥ
|
Dative |
कृतघातयत्नायै
kṛtaghātayatnāyai
|
कृतघातयत्नाभ्याम्
kṛtaghātayatnābhyām
|
कृतघातयत्नाभ्यः
kṛtaghātayatnābhyaḥ
|
Ablative |
कृतघातयत्नायाः
kṛtaghātayatnāyāḥ
|
कृतघातयत्नाभ्याम्
kṛtaghātayatnābhyām
|
कृतघातयत्नाभ्यः
kṛtaghātayatnābhyaḥ
|
Genitive |
कृतघातयत्नायाः
kṛtaghātayatnāyāḥ
|
कृतघातयत्नयोः
kṛtaghātayatnayoḥ
|
कृतघातयत्नानाम्
kṛtaghātayatnānām
|
Locative |
कृतघातयत्नायाम्
kṛtaghātayatnāyām
|
कृतघातयत्नयोः
kṛtaghātayatnayoḥ
|
कृतघातयत्नासु
kṛtaghātayatnāsu
|