Sanskrit tools

Sanskrit declension


Declension of कृतघातयत्ना kṛtaghātayatnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतघातयत्ना kṛtaghātayatnā
कृतघातयत्ने kṛtaghātayatne
कृतघातयत्नाः kṛtaghātayatnāḥ
Vocative कृतघातयत्ने kṛtaghātayatne
कृतघातयत्ने kṛtaghātayatne
कृतघातयत्नाः kṛtaghātayatnāḥ
Accusative कृतघातयत्नाम् kṛtaghātayatnām
कृतघातयत्ने kṛtaghātayatne
कृतघातयत्नाः kṛtaghātayatnāḥ
Instrumental कृतघातयत्नया kṛtaghātayatnayā
कृतघातयत्नाभ्याम् kṛtaghātayatnābhyām
कृतघातयत्नाभिः kṛtaghātayatnābhiḥ
Dative कृतघातयत्नायै kṛtaghātayatnāyai
कृतघातयत्नाभ्याम् kṛtaghātayatnābhyām
कृतघातयत्नाभ्यः kṛtaghātayatnābhyaḥ
Ablative कृतघातयत्नायाः kṛtaghātayatnāyāḥ
कृतघातयत्नाभ्याम् kṛtaghātayatnābhyām
कृतघातयत्नाभ्यः kṛtaghātayatnābhyaḥ
Genitive कृतघातयत्नायाः kṛtaghātayatnāyāḥ
कृतघातयत्नयोः kṛtaghātayatnayoḥ
कृतघातयत्नानाम् kṛtaghātayatnānām
Locative कृतघातयत्नायाम् kṛtaghātayatnāyām
कृतघातयत्नयोः kṛtaghātayatnayoḥ
कृतघातयत्नासु kṛtaghātayatnāsu