| Singular | Dual | Plural |
Nominativo |
कृतघातयत्ना
kṛtaghātayatnā
|
कृतघातयत्ने
kṛtaghātayatne
|
कृतघातयत्नाः
kṛtaghātayatnāḥ
|
Vocativo |
कृतघातयत्ने
kṛtaghātayatne
|
कृतघातयत्ने
kṛtaghātayatne
|
कृतघातयत्नाः
kṛtaghātayatnāḥ
|
Acusativo |
कृतघातयत्नाम्
kṛtaghātayatnām
|
कृतघातयत्ने
kṛtaghātayatne
|
कृतघातयत्नाः
kṛtaghātayatnāḥ
|
Instrumental |
कृतघातयत्नया
kṛtaghātayatnayā
|
कृतघातयत्नाभ्याम्
kṛtaghātayatnābhyām
|
कृतघातयत्नाभिः
kṛtaghātayatnābhiḥ
|
Dativo |
कृतघातयत्नायै
kṛtaghātayatnāyai
|
कृतघातयत्नाभ्याम्
kṛtaghātayatnābhyām
|
कृतघातयत्नाभ्यः
kṛtaghātayatnābhyaḥ
|
Ablativo |
कृतघातयत्नायाः
kṛtaghātayatnāyāḥ
|
कृतघातयत्नाभ्याम्
kṛtaghātayatnābhyām
|
कृतघातयत्नाभ्यः
kṛtaghātayatnābhyaḥ
|
Genitivo |
कृतघातयत्नायाः
kṛtaghātayatnāyāḥ
|
कृतघातयत्नयोः
kṛtaghātayatnayoḥ
|
कृतघातयत्नानाम्
kṛtaghātayatnānām
|
Locativo |
कृतघातयत्नायाम्
kṛtaghātayatnāyām
|
कृतघातयत्नयोः
kṛtaghātayatnayoḥ
|
कृतघातयत्नासु
kṛtaghātayatnāsu
|