Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतघातयत्ना kṛtaghātayatnā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतघातयत्ना kṛtaghātayatnā
कृतघातयत्ने kṛtaghātayatne
कृतघातयत्नाः kṛtaghātayatnāḥ
Vocativo कृतघातयत्ने kṛtaghātayatne
कृतघातयत्ने kṛtaghātayatne
कृतघातयत्नाः kṛtaghātayatnāḥ
Acusativo कृतघातयत्नाम् kṛtaghātayatnām
कृतघातयत्ने kṛtaghātayatne
कृतघातयत्नाः kṛtaghātayatnāḥ
Instrumental कृतघातयत्नया kṛtaghātayatnayā
कृतघातयत्नाभ्याम् kṛtaghātayatnābhyām
कृतघातयत्नाभिः kṛtaghātayatnābhiḥ
Dativo कृतघातयत्नायै kṛtaghātayatnāyai
कृतघातयत्नाभ्याम् kṛtaghātayatnābhyām
कृतघातयत्नाभ्यः kṛtaghātayatnābhyaḥ
Ablativo कृतघातयत्नायाः kṛtaghātayatnāyāḥ
कृतघातयत्नाभ्याम् kṛtaghātayatnābhyām
कृतघातयत्नाभ्यः kṛtaghātayatnābhyaḥ
Genitivo कृतघातयत्नायाः kṛtaghātayatnāyāḥ
कृतघातयत्नयोः kṛtaghātayatnayoḥ
कृतघातयत्नानाम् kṛtaghātayatnānām
Locativo कृतघातयत्नायाम् kṛtaghātayatnāyām
कृतघातयत्नयोः kṛtaghātayatnayoḥ
कृतघातयत्नासु kṛtaghātayatnāsu