Singular | Dual | Plural | |
Nominative |
कृतघ्ना
kṛtaghnā |
कृतघ्ने
kṛtaghne |
कृतघ्नाः
kṛtaghnāḥ |
Vocative |
कृतघ्ने
kṛtaghne |
कृतघ्ने
kṛtaghne |
कृतघ्नाः
kṛtaghnāḥ |
Accusative |
कृतघ्नाम्
kṛtaghnām |
कृतघ्ने
kṛtaghne |
कृतघ्नाः
kṛtaghnāḥ |
Instrumental |
कृतघ्नया
kṛtaghnayā |
कृतघ्नाभ्याम्
kṛtaghnābhyām |
कृतघ्नाभिः
kṛtaghnābhiḥ |
Dative |
कृतघ्नायै
kṛtaghnāyai |
कृतघ्नाभ्याम्
kṛtaghnābhyām |
कृतघ्नाभ्यः
kṛtaghnābhyaḥ |
Ablative |
कृतघ्नायाः
kṛtaghnāyāḥ |
कृतघ्नाभ्याम्
kṛtaghnābhyām |
कृतघ्नाभ्यः
kṛtaghnābhyaḥ |
Genitive |
कृतघ्नायाः
kṛtaghnāyāḥ |
कृतघ्नयोः
kṛtaghnayoḥ |
कृतघ्नानाम्
kṛtaghnānām |
Locative |
कृतघ्नायाम्
kṛtaghnāyām |
कृतघ्नयोः
kṛtaghnayoḥ |
कृतघ्नासु
kṛtaghnāsu |