Sanskrit tools

Sanskrit declension


Declension of कृतघ्ना kṛtaghnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतघ्ना kṛtaghnā
कृतघ्ने kṛtaghne
कृतघ्नाः kṛtaghnāḥ
Vocative कृतघ्ने kṛtaghne
कृतघ्ने kṛtaghne
कृतघ्नाः kṛtaghnāḥ
Accusative कृतघ्नाम् kṛtaghnām
कृतघ्ने kṛtaghne
कृतघ्नाः kṛtaghnāḥ
Instrumental कृतघ्नया kṛtaghnayā
कृतघ्नाभ्याम् kṛtaghnābhyām
कृतघ्नाभिः kṛtaghnābhiḥ
Dative कृतघ्नायै kṛtaghnāyai
कृतघ्नाभ्याम् kṛtaghnābhyām
कृतघ्नाभ्यः kṛtaghnābhyaḥ
Ablative कृतघ्नायाः kṛtaghnāyāḥ
कृतघ्नाभ्याम् kṛtaghnābhyām
कृतघ्नाभ्यः kṛtaghnābhyaḥ
Genitive कृतघ्नायाः kṛtaghnāyāḥ
कृतघ्नयोः kṛtaghnayoḥ
कृतघ्नानाम् kṛtaghnānām
Locative कृतघ्नायाम् kṛtaghnāyām
कृतघ्नयोः kṛtaghnayoḥ
कृतघ्नासु kṛtaghnāsu