Singular | Dual | Plural | |
Nominativo |
कृतघ्ना
kṛtaghnā |
कृतघ्ने
kṛtaghne |
कृतघ्नाः
kṛtaghnāḥ |
Vocativo |
कृतघ्ने
kṛtaghne |
कृतघ्ने
kṛtaghne |
कृतघ्नाः
kṛtaghnāḥ |
Acusativo |
कृतघ्नाम्
kṛtaghnām |
कृतघ्ने
kṛtaghne |
कृतघ्नाः
kṛtaghnāḥ |
Instrumental |
कृतघ्नया
kṛtaghnayā |
कृतघ्नाभ्याम्
kṛtaghnābhyām |
कृतघ्नाभिः
kṛtaghnābhiḥ |
Dativo |
कृतघ्नायै
kṛtaghnāyai |
कृतघ्नाभ्याम्
kṛtaghnābhyām |
कृतघ्नाभ्यः
kṛtaghnābhyaḥ |
Ablativo |
कृतघ्नायाः
kṛtaghnāyāḥ |
कृतघ्नाभ्याम्
kṛtaghnābhyām |
कृतघ्नाभ्यः
kṛtaghnābhyaḥ |
Genitivo |
कृतघ्नायाः
kṛtaghnāyāḥ |
कृतघ्नयोः
kṛtaghnayoḥ |
कृतघ्नानाम्
kṛtaghnānām |
Locativo |
कृतघ्नायाम्
kṛtaghnāyām |
कृतघ्नयोः
kṛtaghnayoḥ |
कृतघ्नासु
kṛtaghnāsu |