Sanskrit tools

Sanskrit declension


Declension of कृतघ्नता kṛtaghnatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतघ्नता kṛtaghnatā
कृतघ्नते kṛtaghnate
कृतघ्नताः kṛtaghnatāḥ
Vocative कृतघ्नते kṛtaghnate
कृतघ्नते kṛtaghnate
कृतघ्नताः kṛtaghnatāḥ
Accusative कृतघ्नताम् kṛtaghnatām
कृतघ्नते kṛtaghnate
कृतघ्नताः kṛtaghnatāḥ
Instrumental कृतघ्नतया kṛtaghnatayā
कृतघ्नताभ्याम् kṛtaghnatābhyām
कृतघ्नताभिः kṛtaghnatābhiḥ
Dative कृतघ्नतायै kṛtaghnatāyai
कृतघ्नताभ्याम् kṛtaghnatābhyām
कृतघ्नताभ्यः kṛtaghnatābhyaḥ
Ablative कृतघ्नतायाः kṛtaghnatāyāḥ
कृतघ्नताभ्याम् kṛtaghnatābhyām
कृतघ्नताभ्यः kṛtaghnatābhyaḥ
Genitive कृतघ्नतायाः kṛtaghnatāyāḥ
कृतघ्नतयोः kṛtaghnatayoḥ
कृतघ्नतानाम् kṛtaghnatānām
Locative कृतघ्नतायाम् kṛtaghnatāyām
कृतघ्नतयोः kṛtaghnatayoḥ
कृतघ्नतासु kṛtaghnatāsu