| Singular | Dual | Plural |
Nominativo |
कृतघ्नता
kṛtaghnatā
|
कृतघ्नते
kṛtaghnate
|
कृतघ्नताः
kṛtaghnatāḥ
|
Vocativo |
कृतघ्नते
kṛtaghnate
|
कृतघ्नते
kṛtaghnate
|
कृतघ्नताः
kṛtaghnatāḥ
|
Acusativo |
कृतघ्नताम्
kṛtaghnatām
|
कृतघ्नते
kṛtaghnate
|
कृतघ्नताः
kṛtaghnatāḥ
|
Instrumental |
कृतघ्नतया
kṛtaghnatayā
|
कृतघ्नताभ्याम्
kṛtaghnatābhyām
|
कृतघ्नताभिः
kṛtaghnatābhiḥ
|
Dativo |
कृतघ्नतायै
kṛtaghnatāyai
|
कृतघ्नताभ्याम्
kṛtaghnatābhyām
|
कृतघ्नताभ्यः
kṛtaghnatābhyaḥ
|
Ablativo |
कृतघ्नतायाः
kṛtaghnatāyāḥ
|
कृतघ्नताभ्याम्
kṛtaghnatābhyām
|
कृतघ्नताभ्यः
kṛtaghnatābhyaḥ
|
Genitivo |
कृतघ्नतायाः
kṛtaghnatāyāḥ
|
कृतघ्नतयोः
kṛtaghnatayoḥ
|
कृतघ्नतानाम्
kṛtaghnatānām
|
Locativo |
कृतघ्नतायाम्
kṛtaghnatāyām
|
कृतघ्नतयोः
kṛtaghnatayoḥ
|
कृतघ्नतासु
kṛtaghnatāsu
|