Sanskrit tools

Sanskrit declension


Declension of कृतघ्नीकृति kṛtaghnīkṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतघ्नीकृतिः kṛtaghnīkṛtiḥ
कृतघ्नीकृती kṛtaghnīkṛtī
कृतघ्नीकृतयः kṛtaghnīkṛtayaḥ
Vocative कृतघ्नीकृते kṛtaghnīkṛte
कृतघ्नीकृती kṛtaghnīkṛtī
कृतघ्नीकृतयः kṛtaghnīkṛtayaḥ
Accusative कृतघ्नीकृतिम् kṛtaghnīkṛtim
कृतघ्नीकृती kṛtaghnīkṛtī
कृतघ्नीकृतीः kṛtaghnīkṛtīḥ
Instrumental कृतघ्नीकृत्या kṛtaghnīkṛtyā
कृतघ्नीकृतिभ्याम् kṛtaghnīkṛtibhyām
कृतघ्नीकृतिभिः kṛtaghnīkṛtibhiḥ
Dative कृतघ्नीकृतये kṛtaghnīkṛtaye
कृतघ्नीकृत्यै kṛtaghnīkṛtyai
कृतघ्नीकृतिभ्याम् kṛtaghnīkṛtibhyām
कृतघ्नीकृतिभ्यः kṛtaghnīkṛtibhyaḥ
Ablative कृतघ्नीकृतेः kṛtaghnīkṛteḥ
कृतघ्नीकृत्याः kṛtaghnīkṛtyāḥ
कृतघ्नीकृतिभ्याम् kṛtaghnīkṛtibhyām
कृतघ्नीकृतिभ्यः kṛtaghnīkṛtibhyaḥ
Genitive कृतघ्नीकृतेः kṛtaghnīkṛteḥ
कृतघ्नीकृत्याः kṛtaghnīkṛtyāḥ
कृतघ्नीकृत्योः kṛtaghnīkṛtyoḥ
कृतघ्नीकृतीनाम् kṛtaghnīkṛtīnām
Locative कृतघ्नीकृतौ kṛtaghnīkṛtau
कृतघ्नीकृत्याम् kṛtaghnīkṛtyām
कृतघ्नीकृत्योः kṛtaghnīkṛtyoḥ
कृतघ्नीकृतिषु kṛtaghnīkṛtiṣu