Singular | Dual | Plural | |
Nominativo |
कृतघ्नीकृतिः
kṛtaghnīkṛtiḥ |
कृतघ्नीकृती
kṛtaghnīkṛtī |
कृतघ्नीकृतयः
kṛtaghnīkṛtayaḥ |
Vocativo |
कृतघ्नीकृते
kṛtaghnīkṛte |
कृतघ्नीकृती
kṛtaghnīkṛtī |
कृतघ्नीकृतयः
kṛtaghnīkṛtayaḥ |
Acusativo |
कृतघ्नीकृतिम्
kṛtaghnīkṛtim |
कृतघ्नीकृती
kṛtaghnīkṛtī |
कृतघ्नीकृतीः
kṛtaghnīkṛtīḥ |
Instrumental |
कृतघ्नीकृत्या
kṛtaghnīkṛtyā |
कृतघ्नीकृतिभ्याम्
kṛtaghnīkṛtibhyām |
कृतघ्नीकृतिभिः
kṛtaghnīkṛtibhiḥ |
Dativo |
कृतघ्नीकृतये
kṛtaghnīkṛtaye कृतघ्नीकृत्यै kṛtaghnīkṛtyai |
कृतघ्नीकृतिभ्याम्
kṛtaghnīkṛtibhyām |
कृतघ्नीकृतिभ्यः
kṛtaghnīkṛtibhyaḥ |
Ablativo |
कृतघ्नीकृतेः
kṛtaghnīkṛteḥ कृतघ्नीकृत्याः kṛtaghnīkṛtyāḥ |
कृतघ्नीकृतिभ्याम्
kṛtaghnīkṛtibhyām |
कृतघ्नीकृतिभ्यः
kṛtaghnīkṛtibhyaḥ |
Genitivo |
कृतघ्नीकृतेः
kṛtaghnīkṛteḥ कृतघ्नीकृत्याः kṛtaghnīkṛtyāḥ |
कृतघ्नीकृत्योः
kṛtaghnīkṛtyoḥ |
कृतघ्नीकृतीनाम्
kṛtaghnīkṛtīnām |
Locativo |
कृतघ्नीकृतौ
kṛtaghnīkṛtau कृतघ्नीकृत्याम् kṛtaghnīkṛtyām |
कृतघ्नीकृत्योः
kṛtaghnīkṛtyoḥ |
कृतघ्नीकृतिषु
kṛtaghnīkṛtiṣu |