Sanskrit tools

Sanskrit declension


Declension of कृतचिह्न kṛtacihna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतचिह्नः kṛtacihnaḥ
कृतचिह्नौ kṛtacihnau
कृतचिह्नाः kṛtacihnāḥ
Vocative कृतचिह्न kṛtacihna
कृतचिह्नौ kṛtacihnau
कृतचिह्नाः kṛtacihnāḥ
Accusative कृतचिह्नम् kṛtacihnam
कृतचिह्नौ kṛtacihnau
कृतचिह्नान् kṛtacihnān
Instrumental कृतचिह्नेन kṛtacihnena
कृतचिह्नाभ्याम् kṛtacihnābhyām
कृतचिह्नैः kṛtacihnaiḥ
Dative कृतचिह्नाय kṛtacihnāya
कृतचिह्नाभ्याम् kṛtacihnābhyām
कृतचिह्नेभ्यः kṛtacihnebhyaḥ
Ablative कृतचिह्नात् kṛtacihnāt
कृतचिह्नाभ्याम् kṛtacihnābhyām
कृतचिह्नेभ्यः kṛtacihnebhyaḥ
Genitive कृतचिह्नस्य kṛtacihnasya
कृतचिह्नयोः kṛtacihnayoḥ
कृतचिह्नानाम् kṛtacihnānām
Locative कृतचिह्ने kṛtacihne
कृतचिह्नयोः kṛtacihnayoḥ
कृतचिह्नेषु kṛtacihneṣu