Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतचिह्न kṛtacihna, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतचिह्नः kṛtacihnaḥ
कृतचिह्नौ kṛtacihnau
कृतचिह्नाः kṛtacihnāḥ
Vocativo कृतचिह्न kṛtacihna
कृतचिह्नौ kṛtacihnau
कृतचिह्नाः kṛtacihnāḥ
Acusativo कृतचिह्नम् kṛtacihnam
कृतचिह्नौ kṛtacihnau
कृतचिह्नान् kṛtacihnān
Instrumental कृतचिह्नेन kṛtacihnena
कृतचिह्नाभ्याम् kṛtacihnābhyām
कृतचिह्नैः kṛtacihnaiḥ
Dativo कृतचिह्नाय kṛtacihnāya
कृतचिह्नाभ्याम् kṛtacihnābhyām
कृतचिह्नेभ्यः kṛtacihnebhyaḥ
Ablativo कृतचिह्नात् kṛtacihnāt
कृतचिह्नाभ्याम् kṛtacihnābhyām
कृतचिह्नेभ्यः kṛtacihnebhyaḥ
Genitivo कृतचिह्नस्य kṛtacihnasya
कृतचिह्नयोः kṛtacihnayoḥ
कृतचिह्नानाम् kṛtacihnānām
Locativo कृतचिह्ने kṛtacihne
कृतचिह्नयोः kṛtacihnayoḥ
कृतचिह्नेषु kṛtacihneṣu