Sanskrit tools

Sanskrit declension


Declension of कृतचिह्ना kṛtacihnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतचिह्ना kṛtacihnā
कृतचिह्ने kṛtacihne
कृतचिह्नाः kṛtacihnāḥ
Vocative कृतचिह्ने kṛtacihne
कृतचिह्ने kṛtacihne
कृतचिह्नाः kṛtacihnāḥ
Accusative कृतचिह्नाम् kṛtacihnām
कृतचिह्ने kṛtacihne
कृतचिह्नाः kṛtacihnāḥ
Instrumental कृतचिह्नया kṛtacihnayā
कृतचिह्नाभ्याम् kṛtacihnābhyām
कृतचिह्नाभिः kṛtacihnābhiḥ
Dative कृतचिह्नायै kṛtacihnāyai
कृतचिह्नाभ्याम् kṛtacihnābhyām
कृतचिह्नाभ्यः kṛtacihnābhyaḥ
Ablative कृतचिह्नायाः kṛtacihnāyāḥ
कृतचिह्नाभ्याम् kṛtacihnābhyām
कृतचिह्नाभ्यः kṛtacihnābhyaḥ
Genitive कृतचिह्नायाः kṛtacihnāyāḥ
कृतचिह्नयोः kṛtacihnayoḥ
कृतचिह्नानाम् kṛtacihnānām
Locative कृतचिह्नायाम् kṛtacihnāyām
कृतचिह्नयोः kṛtacihnayoḥ
कृतचिह्नासु kṛtacihnāsu