| Singular | Dual | Plural |
Nominative |
कृतचिह्ना
kṛtacihnā
|
कृतचिह्ने
kṛtacihne
|
कृतचिह्नाः
kṛtacihnāḥ
|
Vocative |
कृतचिह्ने
kṛtacihne
|
कृतचिह्ने
kṛtacihne
|
कृतचिह्नाः
kṛtacihnāḥ
|
Accusative |
कृतचिह्नाम्
kṛtacihnām
|
कृतचिह्ने
kṛtacihne
|
कृतचिह्नाः
kṛtacihnāḥ
|
Instrumental |
कृतचिह्नया
kṛtacihnayā
|
कृतचिह्नाभ्याम्
kṛtacihnābhyām
|
कृतचिह्नाभिः
kṛtacihnābhiḥ
|
Dative |
कृतचिह्नायै
kṛtacihnāyai
|
कृतचिह्नाभ्याम्
kṛtacihnābhyām
|
कृतचिह्नाभ्यः
kṛtacihnābhyaḥ
|
Ablative |
कृतचिह्नायाः
kṛtacihnāyāḥ
|
कृतचिह्नाभ्याम्
kṛtacihnābhyām
|
कृतचिह्नाभ्यः
kṛtacihnābhyaḥ
|
Genitive |
कृतचिह्नायाः
kṛtacihnāyāḥ
|
कृतचिह्नयोः
kṛtacihnayoḥ
|
कृतचिह्नानाम्
kṛtacihnānām
|
Locative |
कृतचिह्नायाम्
kṛtacihnāyām
|
कृतचिह्नयोः
kṛtacihnayoḥ
|
कृतचिह्नासु
kṛtacihnāsu
|