Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतचिह्ना kṛtacihnā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतचिह्ना kṛtacihnā
कृतचिह्ने kṛtacihne
कृतचिह्नाः kṛtacihnāḥ
Vocativo कृतचिह्ने kṛtacihne
कृतचिह्ने kṛtacihne
कृतचिह्नाः kṛtacihnāḥ
Acusativo कृतचिह्नाम् kṛtacihnām
कृतचिह्ने kṛtacihne
कृतचिह्नाः kṛtacihnāḥ
Instrumental कृतचिह्नया kṛtacihnayā
कृतचिह्नाभ्याम् kṛtacihnābhyām
कृतचिह्नाभिः kṛtacihnābhiḥ
Dativo कृतचिह्नायै kṛtacihnāyai
कृतचिह्नाभ्याम् kṛtacihnābhyām
कृतचिह्नाभ्यः kṛtacihnābhyaḥ
Ablativo कृतचिह्नायाः kṛtacihnāyāḥ
कृतचिह्नाभ्याम् kṛtacihnābhyām
कृतचिह्नाभ्यः kṛtacihnābhyaḥ
Genitivo कृतचिह्नायाः kṛtacihnāyāḥ
कृतचिह्नयोः kṛtacihnayoḥ
कृतचिह्नानाम् kṛtacihnānām
Locativo कृतचिह्नायाम् kṛtacihnāyām
कृतचिह्नयोः kṛtacihnayoḥ
कृतचिह्नासु kṛtacihnāsu