| Singular | Dual | Plural |
Nominativo |
कृतचिह्ना
kṛtacihnā
|
कृतचिह्ने
kṛtacihne
|
कृतचिह्नाः
kṛtacihnāḥ
|
Vocativo |
कृतचिह्ने
kṛtacihne
|
कृतचिह्ने
kṛtacihne
|
कृतचिह्नाः
kṛtacihnāḥ
|
Acusativo |
कृतचिह्नाम्
kṛtacihnām
|
कृतचिह्ने
kṛtacihne
|
कृतचिह्नाः
kṛtacihnāḥ
|
Instrumental |
कृतचिह्नया
kṛtacihnayā
|
कृतचिह्नाभ्याम्
kṛtacihnābhyām
|
कृतचिह्नाभिः
kṛtacihnābhiḥ
|
Dativo |
कृतचिह्नायै
kṛtacihnāyai
|
कृतचिह्नाभ्याम्
kṛtacihnābhyām
|
कृतचिह्नाभ्यः
kṛtacihnābhyaḥ
|
Ablativo |
कृतचिह्नायाः
kṛtacihnāyāḥ
|
कृतचिह्नाभ्याम्
kṛtacihnābhyām
|
कृतचिह्नाभ्यः
kṛtacihnābhyaḥ
|
Genitivo |
कृतचिह्नायाः
kṛtacihnāyāḥ
|
कृतचिह्नयोः
kṛtacihnayoḥ
|
कृतचिह्नानाम्
kṛtacihnānām
|
Locativo |
कृतचिह्नायाम्
kṛtacihnāyām
|
कृतचिह्नयोः
kṛtacihnayoḥ
|
कृतचिह्नासु
kṛtacihnāsu
|