Singular | Dual | Plural | |
Nominative |
कृतचूडः
kṛtacūḍaḥ |
कृतचूडौ
kṛtacūḍau |
कृतचूडाः
kṛtacūḍāḥ |
Vocative |
कृतचूड
kṛtacūḍa |
कृतचूडौ
kṛtacūḍau |
कृतचूडाः
kṛtacūḍāḥ |
Accusative |
कृतचूडम्
kṛtacūḍam |
कृतचूडौ
kṛtacūḍau |
कृतचूडान्
kṛtacūḍān |
Instrumental |
कृतचूडेन
kṛtacūḍena |
कृतचूडाभ्याम्
kṛtacūḍābhyām |
कृतचूडैः
kṛtacūḍaiḥ |
Dative |
कृतचूडाय
kṛtacūḍāya |
कृतचूडाभ्याम्
kṛtacūḍābhyām |
कृतचूडेभ्यः
kṛtacūḍebhyaḥ |
Ablative |
कृतचूडात्
kṛtacūḍāt |
कृतचूडाभ्याम्
kṛtacūḍābhyām |
कृतचूडेभ्यः
kṛtacūḍebhyaḥ |
Genitive |
कृतचूडस्य
kṛtacūḍasya |
कृतचूडयोः
kṛtacūḍayoḥ |
कृतचूडानाम्
kṛtacūḍānām |
Locative |
कृतचूडे
kṛtacūḍe |
कृतचूडयोः
kṛtacūḍayoḥ |
कृतचूडेषु
kṛtacūḍeṣu |