Sanskrit tools

Sanskrit declension


Declension of कृतचूड kṛtacūḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतचूडः kṛtacūḍaḥ
कृतचूडौ kṛtacūḍau
कृतचूडाः kṛtacūḍāḥ
Vocative कृतचूड kṛtacūḍa
कृतचूडौ kṛtacūḍau
कृतचूडाः kṛtacūḍāḥ
Accusative कृतचूडम् kṛtacūḍam
कृतचूडौ kṛtacūḍau
कृतचूडान् kṛtacūḍān
Instrumental कृतचूडेन kṛtacūḍena
कृतचूडाभ्याम् kṛtacūḍābhyām
कृतचूडैः kṛtacūḍaiḥ
Dative कृतचूडाय kṛtacūḍāya
कृतचूडाभ्याम् kṛtacūḍābhyām
कृतचूडेभ्यः kṛtacūḍebhyaḥ
Ablative कृतचूडात् kṛtacūḍāt
कृतचूडाभ्याम् kṛtacūḍābhyām
कृतचूडेभ्यः kṛtacūḍebhyaḥ
Genitive कृतचूडस्य kṛtacūḍasya
कृतचूडयोः kṛtacūḍayoḥ
कृतचूडानाम् kṛtacūḍānām
Locative कृतचूडे kṛtacūḍe
कृतचूडयोः kṛtacūḍayoḥ
कृतचूडेषु kṛtacūḍeṣu