Singular | Dual | Plural | |
Nominativo |
कृतचूडः
kṛtacūḍaḥ |
कृतचूडौ
kṛtacūḍau |
कृतचूडाः
kṛtacūḍāḥ |
Vocativo |
कृतचूड
kṛtacūḍa |
कृतचूडौ
kṛtacūḍau |
कृतचूडाः
kṛtacūḍāḥ |
Acusativo |
कृतचूडम्
kṛtacūḍam |
कृतचूडौ
kṛtacūḍau |
कृतचूडान्
kṛtacūḍān |
Instrumental |
कृतचूडेन
kṛtacūḍena |
कृतचूडाभ्याम्
kṛtacūḍābhyām |
कृतचूडैः
kṛtacūḍaiḥ |
Dativo |
कृतचूडाय
kṛtacūḍāya |
कृतचूडाभ्याम्
kṛtacūḍābhyām |
कृतचूडेभ्यः
kṛtacūḍebhyaḥ |
Ablativo |
कृतचूडात्
kṛtacūḍāt |
कृतचूडाभ्याम्
kṛtacūḍābhyām |
कृतचूडेभ्यः
kṛtacūḍebhyaḥ |
Genitivo |
कृतचूडस्य
kṛtacūḍasya |
कृतचूडयोः
kṛtacūḍayoḥ |
कृतचूडानाम्
kṛtacūḍānām |
Locativo |
कृतचूडे
kṛtacūḍe |
कृतचूडयोः
kṛtacūḍayoḥ |
कृतचूडेषु
kṛtacūḍeṣu |