Singular | Dual | Plural | |
Nominative |
कृतच्छन्दः
kṛtacchandaḥ |
कृतच्छन्दसी
kṛtacchandasī |
कृतच्छन्दांसि
kṛtacchandāṁsi |
Vocative |
कृतच्छन्दः
kṛtacchandaḥ |
कृतच्छन्दसी
kṛtacchandasī |
कृतच्छन्दांसि
kṛtacchandāṁsi |
Accusative |
कृतच्छन्दः
kṛtacchandaḥ |
कृतच्छन्दसी
kṛtacchandasī |
कृतच्छन्दांसि
kṛtacchandāṁsi |
Instrumental |
कृतच्छन्दसा
kṛtacchandasā |
कृतच्छन्दोभ्याम्
kṛtacchandobhyām |
कृतच्छन्दोभिः
kṛtacchandobhiḥ |
Dative |
कृतच्छन्दसे
kṛtacchandase |
कृतच्छन्दोभ्याम्
kṛtacchandobhyām |
कृतच्छन्दोभ्यः
kṛtacchandobhyaḥ |
Ablative |
कृतच्छन्दसः
kṛtacchandasaḥ |
कृतच्छन्दोभ्याम्
kṛtacchandobhyām |
कृतच्छन्दोभ्यः
kṛtacchandobhyaḥ |
Genitive |
कृतच्छन्दसः
kṛtacchandasaḥ |
कृतच्छन्दसोः
kṛtacchandasoḥ |
कृतच्छन्दसाम्
kṛtacchandasām |
Locative |
कृतच्छन्दसि
kṛtacchandasi |
कृतच्छन्दसोः
kṛtacchandasoḥ |
कृतच्छन्दःसु
kṛtacchandaḥsu कृतच्छन्दस्सु kṛtacchandassu |