Sanskrit tools

Sanskrit declension


Declension of कृतच्छन्दस् kṛtacchandas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative कृतच्छन्दः kṛtacchandaḥ
कृतच्छन्दसी kṛtacchandasī
कृतच्छन्दांसि kṛtacchandāṁsi
Vocative कृतच्छन्दः kṛtacchandaḥ
कृतच्छन्दसी kṛtacchandasī
कृतच्छन्दांसि kṛtacchandāṁsi
Accusative कृतच्छन्दः kṛtacchandaḥ
कृतच्छन्दसी kṛtacchandasī
कृतच्छन्दांसि kṛtacchandāṁsi
Instrumental कृतच्छन्दसा kṛtacchandasā
कृतच्छन्दोभ्याम् kṛtacchandobhyām
कृतच्छन्दोभिः kṛtacchandobhiḥ
Dative कृतच्छन्दसे kṛtacchandase
कृतच्छन्दोभ्याम् kṛtacchandobhyām
कृतच्छन्दोभ्यः kṛtacchandobhyaḥ
Ablative कृतच्छन्दसः kṛtacchandasaḥ
कृतच्छन्दोभ्याम् kṛtacchandobhyām
कृतच्छन्दोभ्यः kṛtacchandobhyaḥ
Genitive कृतच्छन्दसः kṛtacchandasaḥ
कृतच्छन्दसोः kṛtacchandasoḥ
कृतच्छन्दसाम् kṛtacchandasām
Locative कृतच्छन्दसि kṛtacchandasi
कृतच्छन्दसोः kṛtacchandasoḥ
कृतच्छन्दःसु kṛtacchandaḥsu
कृतच्छन्दस्सु kṛtacchandassu