Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतच्छन्दस् kṛtacchandas, n.

Referencia(s) (en inglés): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominativo कृतच्छन्दः kṛtacchandaḥ
कृतच्छन्दसी kṛtacchandasī
कृतच्छन्दांसि kṛtacchandāṁsi
Vocativo कृतच्छन्दः kṛtacchandaḥ
कृतच्छन्दसी kṛtacchandasī
कृतच्छन्दांसि kṛtacchandāṁsi
Acusativo कृतच्छन्दः kṛtacchandaḥ
कृतच्छन्दसी kṛtacchandasī
कृतच्छन्दांसि kṛtacchandāṁsi
Instrumental कृतच्छन्दसा kṛtacchandasā
कृतच्छन्दोभ्याम् kṛtacchandobhyām
कृतच्छन्दोभिः kṛtacchandobhiḥ
Dativo कृतच्छन्दसे kṛtacchandase
कृतच्छन्दोभ्याम् kṛtacchandobhyām
कृतच्छन्दोभ्यः kṛtacchandobhyaḥ
Ablativo कृतच्छन्दसः kṛtacchandasaḥ
कृतच्छन्दोभ्याम् kṛtacchandobhyām
कृतच्छन्दोभ्यः kṛtacchandobhyaḥ
Genitivo कृतच्छन्दसः kṛtacchandasaḥ
कृतच्छन्दसोः kṛtacchandasoḥ
कृतच्छन्दसाम् kṛtacchandasām
Locativo कृतच्छन्दसि kṛtacchandasi
कृतच्छन्दसोः kṛtacchandasoḥ
कृतच्छन्दःसु kṛtacchandaḥsu
कृतच्छन्दस्सु kṛtacchandassu