Sanskrit tools

Sanskrit declension


Declension of कृतच्छिद्रा kṛtacchidrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतच्छिद्रा kṛtacchidrā
कृतच्छिद्रे kṛtacchidre
कृतच्छिद्राः kṛtacchidrāḥ
Vocative कृतच्छिद्रे kṛtacchidre
कृतच्छिद्रे kṛtacchidre
कृतच्छिद्राः kṛtacchidrāḥ
Accusative कृतच्छिद्राम् kṛtacchidrām
कृतच्छिद्रे kṛtacchidre
कृतच्छिद्राः kṛtacchidrāḥ
Instrumental कृतच्छिद्रया kṛtacchidrayā
कृतच्छिद्राभ्याम् kṛtacchidrābhyām
कृतच्छिद्राभिः kṛtacchidrābhiḥ
Dative कृतच्छिद्रायै kṛtacchidrāyai
कृतच्छिद्राभ्याम् kṛtacchidrābhyām
कृतच्छिद्राभ्यः kṛtacchidrābhyaḥ
Ablative कृतच्छिद्रायाः kṛtacchidrāyāḥ
कृतच्छिद्राभ्याम् kṛtacchidrābhyām
कृतच्छिद्राभ्यः kṛtacchidrābhyaḥ
Genitive कृतच्छिद्रायाः kṛtacchidrāyāḥ
कृतच्छिद्रयोः kṛtacchidrayoḥ
कृतच्छिद्राणाम् kṛtacchidrāṇām
Locative कृतच्छिद्रायाम् kṛtacchidrāyām
कृतच्छिद्रयोः kṛtacchidrayoḥ
कृतच्छिद्रासु kṛtacchidrāsu