| Singular | Dual | Plural |
Nominativo |
कृतच्छिद्रा
kṛtacchidrā
|
कृतच्छिद्रे
kṛtacchidre
|
कृतच्छिद्राः
kṛtacchidrāḥ
|
Vocativo |
कृतच्छिद्रे
kṛtacchidre
|
कृतच्छिद्रे
kṛtacchidre
|
कृतच्छिद्राः
kṛtacchidrāḥ
|
Acusativo |
कृतच्छिद्राम्
kṛtacchidrām
|
कृतच्छिद्रे
kṛtacchidre
|
कृतच्छिद्राः
kṛtacchidrāḥ
|
Instrumental |
कृतच्छिद्रया
kṛtacchidrayā
|
कृतच्छिद्राभ्याम्
kṛtacchidrābhyām
|
कृतच्छिद्राभिः
kṛtacchidrābhiḥ
|
Dativo |
कृतच्छिद्रायै
kṛtacchidrāyai
|
कृतच्छिद्राभ्याम्
kṛtacchidrābhyām
|
कृतच्छिद्राभ्यः
kṛtacchidrābhyaḥ
|
Ablativo |
कृतच्छिद्रायाः
kṛtacchidrāyāḥ
|
कृतच्छिद्राभ्याम्
kṛtacchidrābhyām
|
कृतच्छिद्राभ्यः
kṛtacchidrābhyaḥ
|
Genitivo |
कृतच्छिद्रायाः
kṛtacchidrāyāḥ
|
कृतच्छिद्रयोः
kṛtacchidrayoḥ
|
कृतच्छिद्राणाम्
kṛtacchidrāṇām
|
Locativo |
कृतच्छिद्रायाम्
kṛtacchidrāyām
|
कृतच्छिद्रयोः
kṛtacchidrayoḥ
|
कृतच्छिद्रासु
kṛtacchidrāsu
|