| Singular | Dual | Plural |
Nominative |
कृतच्छिद्रम्
kṛtacchidram
|
कृतच्छिद्रे
kṛtacchidre
|
कृतच्छिद्राणि
kṛtacchidrāṇi
|
Vocative |
कृतच्छिद्र
kṛtacchidra
|
कृतच्छिद्रे
kṛtacchidre
|
कृतच्छिद्राणि
kṛtacchidrāṇi
|
Accusative |
कृतच्छिद्रम्
kṛtacchidram
|
कृतच्छिद्रे
kṛtacchidre
|
कृतच्छिद्राणि
kṛtacchidrāṇi
|
Instrumental |
कृतच्छिद्रेण
kṛtacchidreṇa
|
कृतच्छिद्राभ्याम्
kṛtacchidrābhyām
|
कृतच्छिद्रैः
kṛtacchidraiḥ
|
Dative |
कृतच्छिद्राय
kṛtacchidrāya
|
कृतच्छिद्राभ्याम्
kṛtacchidrābhyām
|
कृतच्छिद्रेभ्यः
kṛtacchidrebhyaḥ
|
Ablative |
कृतच्छिद्रात्
kṛtacchidrāt
|
कृतच्छिद्राभ्याम्
kṛtacchidrābhyām
|
कृतच्छिद्रेभ्यः
kṛtacchidrebhyaḥ
|
Genitive |
कृतच्छिद्रस्य
kṛtacchidrasya
|
कृतच्छिद्रयोः
kṛtacchidrayoḥ
|
कृतच्छिद्राणाम्
kṛtacchidrāṇām
|
Locative |
कृतच्छिद्रे
kṛtacchidre
|
कृतच्छिद्रयोः
kṛtacchidrayoḥ
|
कृतच्छिद्रेषु
kṛtacchidreṣu
|