| Singular | Dual | Plural |
Nominativo |
कृतच्छिद्रम्
kṛtacchidram
|
कृतच्छिद्रे
kṛtacchidre
|
कृतच्छिद्राणि
kṛtacchidrāṇi
|
Vocativo |
कृतच्छिद्र
kṛtacchidra
|
कृतच्छिद्रे
kṛtacchidre
|
कृतच्छिद्राणि
kṛtacchidrāṇi
|
Acusativo |
कृतच्छिद्रम्
kṛtacchidram
|
कृतच्छिद्रे
kṛtacchidre
|
कृतच्छिद्राणि
kṛtacchidrāṇi
|
Instrumental |
कृतच्छिद्रेण
kṛtacchidreṇa
|
कृतच्छिद्राभ्याम्
kṛtacchidrābhyām
|
कृतच्छिद्रैः
kṛtacchidraiḥ
|
Dativo |
कृतच्छिद्राय
kṛtacchidrāya
|
कृतच्छिद्राभ्याम्
kṛtacchidrābhyām
|
कृतच्छिद्रेभ्यः
kṛtacchidrebhyaḥ
|
Ablativo |
कृतच्छिद्रात्
kṛtacchidrāt
|
कृतच्छिद्राभ्याम्
kṛtacchidrābhyām
|
कृतच्छिद्रेभ्यः
kṛtacchidrebhyaḥ
|
Genitivo |
कृतच्छिद्रस्य
kṛtacchidrasya
|
कृतच्छिद्रयोः
kṛtacchidrayoḥ
|
कृतच्छिद्राणाम्
kṛtacchidrāṇām
|
Locativo |
कृतच्छिद्रे
kṛtacchidre
|
कृतच्छिद्रयोः
kṛtacchidrayoḥ
|
कृतच्छिद्रेषु
kṛtacchidreṣu
|