Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतच्छिद्र kṛtacchidra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतच्छिद्रम् kṛtacchidram
कृतच्छिद्रे kṛtacchidre
कृतच्छिद्राणि kṛtacchidrāṇi
Vocativo कृतच्छिद्र kṛtacchidra
कृतच्छिद्रे kṛtacchidre
कृतच्छिद्राणि kṛtacchidrāṇi
Acusativo कृतच्छिद्रम् kṛtacchidram
कृतच्छिद्रे kṛtacchidre
कृतच्छिद्राणि kṛtacchidrāṇi
Instrumental कृतच्छिद्रेण kṛtacchidreṇa
कृतच्छिद्राभ्याम् kṛtacchidrābhyām
कृतच्छिद्रैः kṛtacchidraiḥ
Dativo कृतच्छिद्राय kṛtacchidrāya
कृतच्छिद्राभ्याम् kṛtacchidrābhyām
कृतच्छिद्रेभ्यः kṛtacchidrebhyaḥ
Ablativo कृतच्छिद्रात् kṛtacchidrāt
कृतच्छिद्राभ्याम् kṛtacchidrābhyām
कृतच्छिद्रेभ्यः kṛtacchidrebhyaḥ
Genitivo कृतच्छिद्रस्य kṛtacchidrasya
कृतच्छिद्रयोः kṛtacchidrayoḥ
कृतच्छिद्राणाम् kṛtacchidrāṇām
Locativo कृतच्छिद्रे kṛtacchidre
कृतच्छिद्रयोः kṛtacchidrayoḥ
कृतच्छिद्रेषु kṛtacchidreṣu