Sanskrit tools

Sanskrit declension


Declension of कृतजन्मा kṛtajanmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतजन्मा kṛtajanmā
कृतजन्मे kṛtajanme
कृतजन्माः kṛtajanmāḥ
Vocative कृतजन्मे kṛtajanme
कृतजन्मे kṛtajanme
कृतजन्माः kṛtajanmāḥ
Accusative कृतजन्माम् kṛtajanmām
कृतजन्मे kṛtajanme
कृतजन्माः kṛtajanmāḥ
Instrumental कृतजन्मया kṛtajanmayā
कृतजन्माभ्याम् kṛtajanmābhyām
कृतजन्माभिः kṛtajanmābhiḥ
Dative कृतजन्मायै kṛtajanmāyai
कृतजन्माभ्याम् kṛtajanmābhyām
कृतजन्माभ्यः kṛtajanmābhyaḥ
Ablative कृतजन्मायाः kṛtajanmāyāḥ
कृतजन्माभ्याम् kṛtajanmābhyām
कृतजन्माभ्यः kṛtajanmābhyaḥ
Genitive कृतजन्मायाः kṛtajanmāyāḥ
कृतजन्मयोः kṛtajanmayoḥ
कृतजन्मानाम् kṛtajanmānām
Locative कृतजन्मायाम् kṛtajanmāyām
कृतजन्मयोः kṛtajanmayoḥ
कृतजन्मासु kṛtajanmāsu