Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतजन्मा kṛtajanmā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतजन्मा kṛtajanmā
कृतजन्मे kṛtajanme
कृतजन्माः kṛtajanmāḥ
Vocativo कृतजन्मे kṛtajanme
कृतजन्मे kṛtajanme
कृतजन्माः kṛtajanmāḥ
Acusativo कृतजन्माम् kṛtajanmām
कृतजन्मे kṛtajanme
कृतजन्माः kṛtajanmāḥ
Instrumental कृतजन्मया kṛtajanmayā
कृतजन्माभ्याम् kṛtajanmābhyām
कृतजन्माभिः kṛtajanmābhiḥ
Dativo कृतजन्मायै kṛtajanmāyai
कृतजन्माभ्याम् kṛtajanmābhyām
कृतजन्माभ्यः kṛtajanmābhyaḥ
Ablativo कृतजन्मायाः kṛtajanmāyāḥ
कृतजन्माभ्याम् kṛtajanmābhyām
कृतजन्माभ्यः kṛtajanmābhyaḥ
Genitivo कृतजन्मायाः kṛtajanmāyāḥ
कृतजन्मयोः kṛtajanmayoḥ
कृतजन्मानाम् kṛtajanmānām
Locativo कृतजन्मायाम् kṛtajanmāyām
कृतजन्मयोः kṛtajanmayoḥ
कृतजन्मासु kṛtajanmāsu