| Singular | Dual | Plural |
Nominativo |
कृतजन्मा
kṛtajanmā
|
कृतजन्मे
kṛtajanme
|
कृतजन्माः
kṛtajanmāḥ
|
Vocativo |
कृतजन्मे
kṛtajanme
|
कृतजन्मे
kṛtajanme
|
कृतजन्माः
kṛtajanmāḥ
|
Acusativo |
कृतजन्माम्
kṛtajanmām
|
कृतजन्मे
kṛtajanme
|
कृतजन्माः
kṛtajanmāḥ
|
Instrumental |
कृतजन्मया
kṛtajanmayā
|
कृतजन्माभ्याम्
kṛtajanmābhyām
|
कृतजन्माभिः
kṛtajanmābhiḥ
|
Dativo |
कृतजन्मायै
kṛtajanmāyai
|
कृतजन्माभ्याम्
kṛtajanmābhyām
|
कृतजन्माभ्यः
kṛtajanmābhyaḥ
|
Ablativo |
कृतजन्मायाः
kṛtajanmāyāḥ
|
कृतजन्माभ्याम्
kṛtajanmābhyām
|
कृतजन्माभ्यः
kṛtajanmābhyaḥ
|
Genitivo |
कृतजन्मायाः
kṛtajanmāyāḥ
|
कृतजन्मयोः
kṛtajanmayoḥ
|
कृतजन्मानाम्
kṛtajanmānām
|
Locativo |
कृतजन्मायाम्
kṛtajanmāyām
|
कृतजन्मयोः
kṛtajanmayoḥ
|
कृतजन्मासु
kṛtajanmāsu
|