Sanskrit tools

Sanskrit declension


Declension of कृतज्ञ kṛtajña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतज्ञम् kṛtajñam
कृतज्ञे kṛtajñe
कृतज्ञानि kṛtajñāni
Vocative कृतज्ञ kṛtajña
कृतज्ञे kṛtajñe
कृतज्ञानि kṛtajñāni
Accusative कृतज्ञम् kṛtajñam
कृतज्ञे kṛtajñe
कृतज्ञानि kṛtajñāni
Instrumental कृतज्ञेन kṛtajñena
कृतज्ञाभ्याम् kṛtajñābhyām
कृतज्ञैः kṛtajñaiḥ
Dative कृतज्ञाय kṛtajñāya
कृतज्ञाभ्याम् kṛtajñābhyām
कृतज्ञेभ्यः kṛtajñebhyaḥ
Ablative कृतज्ञात् kṛtajñāt
कृतज्ञाभ्याम् kṛtajñābhyām
कृतज्ञेभ्यः kṛtajñebhyaḥ
Genitive कृतज्ञस्य kṛtajñasya
कृतज्ञयोः kṛtajñayoḥ
कृतज्ञानाम् kṛtajñānām
Locative कृतज्ञे kṛtajñe
कृतज्ञयोः kṛtajñayoḥ
कृतज्ञेषु kṛtajñeṣu