Singular | Dual | Plural | |
Nominative |
कृतज्ञम्
kṛtajñam |
कृतज्ञे
kṛtajñe |
कृतज्ञानि
kṛtajñāni |
Vocative |
कृतज्ञ
kṛtajña |
कृतज्ञे
kṛtajñe |
कृतज्ञानि
kṛtajñāni |
Accusative |
कृतज्ञम्
kṛtajñam |
कृतज्ञे
kṛtajñe |
कृतज्ञानि
kṛtajñāni |
Instrumental |
कृतज्ञेन
kṛtajñena |
कृतज्ञाभ्याम्
kṛtajñābhyām |
कृतज्ञैः
kṛtajñaiḥ |
Dative |
कृतज्ञाय
kṛtajñāya |
कृतज्ञाभ्याम्
kṛtajñābhyām |
कृतज्ञेभ्यः
kṛtajñebhyaḥ |
Ablative |
कृतज्ञात्
kṛtajñāt |
कृतज्ञाभ्याम्
kṛtajñābhyām |
कृतज्ञेभ्यः
kṛtajñebhyaḥ |
Genitive |
कृतज्ञस्य
kṛtajñasya |
कृतज्ञयोः
kṛtajñayoḥ |
कृतज्ञानाम्
kṛtajñānām |
Locative |
कृतज्ञे
kṛtajñe |
कृतज्ञयोः
kṛtajñayoḥ |
कृतज्ञेषु
kṛtajñeṣu |