Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतज्ञ kṛtajña, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतज्ञम् kṛtajñam
कृतज्ञे kṛtajñe
कृतज्ञानि kṛtajñāni
Vocativo कृतज्ञ kṛtajña
कृतज्ञे kṛtajñe
कृतज्ञानि kṛtajñāni
Acusativo कृतज्ञम् kṛtajñam
कृतज्ञे kṛtajñe
कृतज्ञानि kṛtajñāni
Instrumental कृतज्ञेन kṛtajñena
कृतज्ञाभ्याम् kṛtajñābhyām
कृतज्ञैः kṛtajñaiḥ
Dativo कृतज्ञाय kṛtajñāya
कृतज्ञाभ्याम् kṛtajñābhyām
कृतज्ञेभ्यः kṛtajñebhyaḥ
Ablativo कृतज्ञात् kṛtajñāt
कृतज्ञाभ्याम् kṛtajñābhyām
कृतज्ञेभ्यः kṛtajñebhyaḥ
Genitivo कृतज्ञस्य kṛtajñasya
कृतज्ञयोः kṛtajñayoḥ
कृतज्ञानाम् kṛtajñānām
Locativo कृतज्ञे kṛtajñe
कृतज्ञयोः kṛtajñayoḥ
कृतज्ञेषु kṛtajñeṣu