| Singular | Dual | Plural |
Nominative |
कृतज्ञता
kṛtajñatā
|
कृतज्ञते
kṛtajñate
|
कृतज्ञताः
kṛtajñatāḥ
|
Vocative |
कृतज्ञते
kṛtajñate
|
कृतज्ञते
kṛtajñate
|
कृतज्ञताः
kṛtajñatāḥ
|
Accusative |
कृतज्ञताम्
kṛtajñatām
|
कृतज्ञते
kṛtajñate
|
कृतज्ञताः
kṛtajñatāḥ
|
Instrumental |
कृतज्ञतया
kṛtajñatayā
|
कृतज्ञताभ्याम्
kṛtajñatābhyām
|
कृतज्ञताभिः
kṛtajñatābhiḥ
|
Dative |
कृतज्ञतायै
kṛtajñatāyai
|
कृतज्ञताभ्याम्
kṛtajñatābhyām
|
कृतज्ञताभ्यः
kṛtajñatābhyaḥ
|
Ablative |
कृतज्ञतायाः
kṛtajñatāyāḥ
|
कृतज्ञताभ्याम्
kṛtajñatābhyām
|
कृतज्ञताभ्यः
kṛtajñatābhyaḥ
|
Genitive |
कृतज्ञतायाः
kṛtajñatāyāḥ
|
कृतज्ञतयोः
kṛtajñatayoḥ
|
कृतज्ञतानाम्
kṛtajñatānām
|
Locative |
कृतज्ञतायाम्
kṛtajñatāyām
|
कृतज्ञतयोः
kṛtajñatayoḥ
|
कृतज्ञतासु
kṛtajñatāsu
|