Sanskrit tools

Sanskrit declension


Declension of कृतज्ञता kṛtajñatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतज्ञता kṛtajñatā
कृतज्ञते kṛtajñate
कृतज्ञताः kṛtajñatāḥ
Vocative कृतज्ञते kṛtajñate
कृतज्ञते kṛtajñate
कृतज्ञताः kṛtajñatāḥ
Accusative कृतज्ञताम् kṛtajñatām
कृतज्ञते kṛtajñate
कृतज्ञताः kṛtajñatāḥ
Instrumental कृतज्ञतया kṛtajñatayā
कृतज्ञताभ्याम् kṛtajñatābhyām
कृतज्ञताभिः kṛtajñatābhiḥ
Dative कृतज्ञतायै kṛtajñatāyai
कृतज्ञताभ्याम् kṛtajñatābhyām
कृतज्ञताभ्यः kṛtajñatābhyaḥ
Ablative कृतज्ञतायाः kṛtajñatāyāḥ
कृतज्ञताभ्याम् kṛtajñatābhyām
कृतज्ञताभ्यः kṛtajñatābhyaḥ
Genitive कृतज्ञतायाः kṛtajñatāyāḥ
कृतज्ञतयोः kṛtajñatayoḥ
कृतज्ञतानाम् kṛtajñatānām
Locative कृतज्ञतायाम् kṛtajñatāyām
कृतज्ञतयोः kṛtajñatayoḥ
कृतज्ञतासु kṛtajñatāsu