| Singular | Dual | Plural |
Nominativo |
कृतज्ञता
kṛtajñatā
|
कृतज्ञते
kṛtajñate
|
कृतज्ञताः
kṛtajñatāḥ
|
Vocativo |
कृतज्ञते
kṛtajñate
|
कृतज्ञते
kṛtajñate
|
कृतज्ञताः
kṛtajñatāḥ
|
Acusativo |
कृतज्ञताम्
kṛtajñatām
|
कृतज्ञते
kṛtajñate
|
कृतज्ञताः
kṛtajñatāḥ
|
Instrumental |
कृतज्ञतया
kṛtajñatayā
|
कृतज्ञताभ्याम्
kṛtajñatābhyām
|
कृतज्ञताभिः
kṛtajñatābhiḥ
|
Dativo |
कृतज्ञतायै
kṛtajñatāyai
|
कृतज्ञताभ्याम्
kṛtajñatābhyām
|
कृतज्ञताभ्यः
kṛtajñatābhyaḥ
|
Ablativo |
कृतज्ञतायाः
kṛtajñatāyāḥ
|
कृतज्ञताभ्याम्
kṛtajñatābhyām
|
कृतज्ञताभ्यः
kṛtajñatābhyaḥ
|
Genitivo |
कृतज्ञतायाः
kṛtajñatāyāḥ
|
कृतज्ञतयोः
kṛtajñatayoḥ
|
कृतज्ञतानाम्
kṛtajñatānām
|
Locativo |
कृतज्ञतायाम्
kṛtajñatāyām
|
कृतज्ञतयोः
kṛtajñatayoḥ
|
कृतज्ञतासु
kṛtajñatāsu
|