Sanskrit tools

Sanskrit declension


Declension of कृतज्ञत्व kṛtajñatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतज्ञत्वम् kṛtajñatvam
कृतज्ञत्वे kṛtajñatve
कृतज्ञत्वानि kṛtajñatvāni
Vocative कृतज्ञत्व kṛtajñatva
कृतज्ञत्वे kṛtajñatve
कृतज्ञत्वानि kṛtajñatvāni
Accusative कृतज्ञत्वम् kṛtajñatvam
कृतज्ञत्वे kṛtajñatve
कृतज्ञत्वानि kṛtajñatvāni
Instrumental कृतज्ञत्वेन kṛtajñatvena
कृतज्ञत्वाभ्याम् kṛtajñatvābhyām
कृतज्ञत्वैः kṛtajñatvaiḥ
Dative कृतज्ञत्वाय kṛtajñatvāya
कृतज्ञत्वाभ्याम् kṛtajñatvābhyām
कृतज्ञत्वेभ्यः kṛtajñatvebhyaḥ
Ablative कृतज्ञत्वात् kṛtajñatvāt
कृतज्ञत्वाभ्याम् kṛtajñatvābhyām
कृतज्ञत्वेभ्यः kṛtajñatvebhyaḥ
Genitive कृतज्ञत्वस्य kṛtajñatvasya
कृतज्ञत्वयोः kṛtajñatvayoḥ
कृतज्ञत्वानाम् kṛtajñatvānām
Locative कृतज्ञत्वे kṛtajñatve
कृतज्ञत्वयोः kṛtajñatvayoḥ
कृतज्ञत्वेषु kṛtajñatveṣu