| Singular | Dual | Plural |
Nominativo |
कृतज्ञत्वम्
kṛtajñatvam
|
कृतज्ञत्वे
kṛtajñatve
|
कृतज्ञत्वानि
kṛtajñatvāni
|
Vocativo |
कृतज्ञत्व
kṛtajñatva
|
कृतज्ञत्वे
kṛtajñatve
|
कृतज्ञत्वानि
kṛtajñatvāni
|
Acusativo |
कृतज्ञत्वम्
kṛtajñatvam
|
कृतज्ञत्वे
kṛtajñatve
|
कृतज्ञत्वानि
kṛtajñatvāni
|
Instrumental |
कृतज्ञत्वेन
kṛtajñatvena
|
कृतज्ञत्वाभ्याम्
kṛtajñatvābhyām
|
कृतज्ञत्वैः
kṛtajñatvaiḥ
|
Dativo |
कृतज्ञत्वाय
kṛtajñatvāya
|
कृतज्ञत्वाभ्याम्
kṛtajñatvābhyām
|
कृतज्ञत्वेभ्यः
kṛtajñatvebhyaḥ
|
Ablativo |
कृतज्ञत्वात्
kṛtajñatvāt
|
कृतज्ञत्वाभ्याम्
kṛtajñatvābhyām
|
कृतज्ञत्वेभ्यः
kṛtajñatvebhyaḥ
|
Genitivo |
कृतज्ञत्वस्य
kṛtajñatvasya
|
कृतज्ञत्वयोः
kṛtajñatvayoḥ
|
कृतज्ञत्वानाम्
kṛtajñatvānām
|
Locativo |
कृतज्ञत्वे
kṛtajñatve
|
कृतज्ञत्वयोः
kṛtajñatvayoḥ
|
कृतज्ञत्वेषु
kṛtajñatveṣu
|