Sanskrit tools

Sanskrit declension


Declension of कृतज्ञशील kṛtajñaśīla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतज्ञशीलः kṛtajñaśīlaḥ
कृतज्ञशीलौ kṛtajñaśīlau
कृतज्ञशीलाः kṛtajñaśīlāḥ
Vocative कृतज्ञशील kṛtajñaśīla
कृतज्ञशीलौ kṛtajñaśīlau
कृतज्ञशीलाः kṛtajñaśīlāḥ
Accusative कृतज्ञशीलम् kṛtajñaśīlam
कृतज्ञशीलौ kṛtajñaśīlau
कृतज्ञशीलान् kṛtajñaśīlān
Instrumental कृतज्ञशीलेन kṛtajñaśīlena
कृतज्ञशीलाभ्याम् kṛtajñaśīlābhyām
कृतज्ञशीलैः kṛtajñaśīlaiḥ
Dative कृतज्ञशीलाय kṛtajñaśīlāya
कृतज्ञशीलाभ्याम् kṛtajñaśīlābhyām
कृतज्ञशीलेभ्यः kṛtajñaśīlebhyaḥ
Ablative कृतज्ञशीलात् kṛtajñaśīlāt
कृतज्ञशीलाभ्याम् kṛtajñaśīlābhyām
कृतज्ञशीलेभ्यः kṛtajñaśīlebhyaḥ
Genitive कृतज्ञशीलस्य kṛtajñaśīlasya
कृतज्ञशीलयोः kṛtajñaśīlayoḥ
कृतज्ञशीलानाम् kṛtajñaśīlānām
Locative कृतज्ञशीले kṛtajñaśīle
कृतज्ञशीलयोः kṛtajñaśīlayoḥ
कृतज्ञशीलेषु kṛtajñaśīleṣu