| Singular | Dual | Plural |
Nominative |
कृतज्ञशीलः
kṛtajñaśīlaḥ
|
कृतज्ञशीलौ
kṛtajñaśīlau
|
कृतज्ञशीलाः
kṛtajñaśīlāḥ
|
Vocative |
कृतज्ञशील
kṛtajñaśīla
|
कृतज्ञशीलौ
kṛtajñaśīlau
|
कृतज्ञशीलाः
kṛtajñaśīlāḥ
|
Accusative |
कृतज्ञशीलम्
kṛtajñaśīlam
|
कृतज्ञशीलौ
kṛtajñaśīlau
|
कृतज्ञशीलान्
kṛtajñaśīlān
|
Instrumental |
कृतज्ञशीलेन
kṛtajñaśīlena
|
कृतज्ञशीलाभ्याम्
kṛtajñaśīlābhyām
|
कृतज्ञशीलैः
kṛtajñaśīlaiḥ
|
Dative |
कृतज्ञशीलाय
kṛtajñaśīlāya
|
कृतज्ञशीलाभ्याम्
kṛtajñaśīlābhyām
|
कृतज्ञशीलेभ्यः
kṛtajñaśīlebhyaḥ
|
Ablative |
कृतज्ञशीलात्
kṛtajñaśīlāt
|
कृतज्ञशीलाभ्याम्
kṛtajñaśīlābhyām
|
कृतज्ञशीलेभ्यः
kṛtajñaśīlebhyaḥ
|
Genitive |
कृतज्ञशीलस्य
kṛtajñaśīlasya
|
कृतज्ञशीलयोः
kṛtajñaśīlayoḥ
|
कृतज्ञशीलानाम्
kṛtajñaśīlānām
|
Locative |
कृतज्ञशीले
kṛtajñaśīle
|
कृतज्ञशीलयोः
kṛtajñaśīlayoḥ
|
कृतज्ञशीलेषु
kṛtajñaśīleṣu
|