Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतज्ञशील kṛtajñaśīla, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतज्ञशीलः kṛtajñaśīlaḥ
कृतज्ञशीलौ kṛtajñaśīlau
कृतज्ञशीलाः kṛtajñaśīlāḥ
Vocativo कृतज्ञशील kṛtajñaśīla
कृतज्ञशीलौ kṛtajñaśīlau
कृतज्ञशीलाः kṛtajñaśīlāḥ
Acusativo कृतज्ञशीलम् kṛtajñaśīlam
कृतज्ञशीलौ kṛtajñaśīlau
कृतज्ञशीलान् kṛtajñaśīlān
Instrumental कृतज्ञशीलेन kṛtajñaśīlena
कृतज्ञशीलाभ्याम् kṛtajñaśīlābhyām
कृतज्ञशीलैः kṛtajñaśīlaiḥ
Dativo कृतज्ञशीलाय kṛtajñaśīlāya
कृतज्ञशीलाभ्याम् kṛtajñaśīlābhyām
कृतज्ञशीलेभ्यः kṛtajñaśīlebhyaḥ
Ablativo कृतज्ञशीलात् kṛtajñaśīlāt
कृतज्ञशीलाभ्याम् kṛtajñaśīlābhyām
कृतज्ञशीलेभ्यः kṛtajñaśīlebhyaḥ
Genitivo कृतज्ञशीलस्य kṛtajñaśīlasya
कृतज्ञशीलयोः kṛtajñaśīlayoḥ
कृतज्ञशीलानाम् kṛtajñaśīlānām
Locativo कृतज्ञशीले kṛtajñaśīle
कृतज्ञशीलयोः kṛtajñaśīlayoḥ
कृतज्ञशीलेषु kṛtajñaśīleṣu