Sanskrit tools

Sanskrit declension


Declension of कृतंजय kṛtaṁjaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतंजयः kṛtaṁjayaḥ
कृतंजयौ kṛtaṁjayau
कृतंजयाः kṛtaṁjayāḥ
Vocative कृतंजय kṛtaṁjaya
कृतंजयौ kṛtaṁjayau
कृतंजयाः kṛtaṁjayāḥ
Accusative कृतंजयम् kṛtaṁjayam
कृतंजयौ kṛtaṁjayau
कृतंजयान् kṛtaṁjayān
Instrumental कृतंजयेन kṛtaṁjayena
कृतंजयाभ्याम् kṛtaṁjayābhyām
कृतंजयैः kṛtaṁjayaiḥ
Dative कृतंजयाय kṛtaṁjayāya
कृतंजयाभ्याम् kṛtaṁjayābhyām
कृतंजयेभ्यः kṛtaṁjayebhyaḥ
Ablative कृतंजयात् kṛtaṁjayāt
कृतंजयाभ्याम् kṛtaṁjayābhyām
कृतंजयेभ्यः kṛtaṁjayebhyaḥ
Genitive कृतंजयस्य kṛtaṁjayasya
कृतंजययोः kṛtaṁjayayoḥ
कृतंजयानाम् kṛtaṁjayānām
Locative कृतंजये kṛtaṁjaye
कृतंजययोः kṛtaṁjayayoḥ
कृतंजयेषु kṛtaṁjayeṣu