| Singular | Dual | Plural |
Nominativo |
कृतंजयः
kṛtaṁjayaḥ
|
कृतंजयौ
kṛtaṁjayau
|
कृतंजयाः
kṛtaṁjayāḥ
|
Vocativo |
कृतंजय
kṛtaṁjaya
|
कृतंजयौ
kṛtaṁjayau
|
कृतंजयाः
kṛtaṁjayāḥ
|
Acusativo |
कृतंजयम्
kṛtaṁjayam
|
कृतंजयौ
kṛtaṁjayau
|
कृतंजयान्
kṛtaṁjayān
|
Instrumental |
कृतंजयेन
kṛtaṁjayena
|
कृतंजयाभ्याम्
kṛtaṁjayābhyām
|
कृतंजयैः
kṛtaṁjayaiḥ
|
Dativo |
कृतंजयाय
kṛtaṁjayāya
|
कृतंजयाभ्याम्
kṛtaṁjayābhyām
|
कृतंजयेभ्यः
kṛtaṁjayebhyaḥ
|
Ablativo |
कृतंजयात्
kṛtaṁjayāt
|
कृतंजयाभ्याम्
kṛtaṁjayābhyām
|
कृतंजयेभ्यः
kṛtaṁjayebhyaḥ
|
Genitivo |
कृतंजयस्य
kṛtaṁjayasya
|
कृतंजययोः
kṛtaṁjayayoḥ
|
कृतंजयानाम्
kṛtaṁjayānām
|
Locativo |
कृतंजये
kṛtaṁjaye
|
कृतंजययोः
kṛtaṁjayayoḥ
|
कृतंजयेषु
kṛtaṁjayeṣu
|