| Singular | Dual | Plural |
Nominative |
कृततनुत्राणः
kṛtatanutrāṇaḥ
|
कृततनुत्राणौ
kṛtatanutrāṇau
|
कृततनुत्राणाः
kṛtatanutrāṇāḥ
|
Vocative |
कृततनुत्राण
kṛtatanutrāṇa
|
कृततनुत्राणौ
kṛtatanutrāṇau
|
कृततनुत्राणाः
kṛtatanutrāṇāḥ
|
Accusative |
कृततनुत्राणम्
kṛtatanutrāṇam
|
कृततनुत्राणौ
kṛtatanutrāṇau
|
कृततनुत्राणान्
kṛtatanutrāṇān
|
Instrumental |
कृततनुत्राणेन
kṛtatanutrāṇena
|
कृततनुत्राणाभ्याम्
kṛtatanutrāṇābhyām
|
कृततनुत्राणैः
kṛtatanutrāṇaiḥ
|
Dative |
कृततनुत्राणाय
kṛtatanutrāṇāya
|
कृततनुत्राणाभ्याम्
kṛtatanutrāṇābhyām
|
कृततनुत्राणेभ्यः
kṛtatanutrāṇebhyaḥ
|
Ablative |
कृततनुत्राणात्
kṛtatanutrāṇāt
|
कृततनुत्राणाभ्याम्
kṛtatanutrāṇābhyām
|
कृततनुत्राणेभ्यः
kṛtatanutrāṇebhyaḥ
|
Genitive |
कृततनुत्राणस्य
kṛtatanutrāṇasya
|
कृततनुत्राणयोः
kṛtatanutrāṇayoḥ
|
कृततनुत्राणानाम्
kṛtatanutrāṇānām
|
Locative |
कृततनुत्राणे
kṛtatanutrāṇe
|
कृततनुत्राणयोः
kṛtatanutrāṇayoḥ
|
कृततनुत्राणेषु
kṛtatanutrāṇeṣu
|